SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ श्री बृहद्विद्वद्गोष्ठी च द्रव्यव्ययभयानिजकन्यामेव विवाहयति। ततः कदाचिदेको नटो नटी च तत्सभायां समाजगाम, स चाऽऽगत्यैव निजनाट्यदर्शनाय नृपं प्रार्थयामास। अथ राजापि साधु, कदाचिद् द्रक्ष्यामीति तं विससर्ज, किन्तु सा नटी मुहुर्मुहुरागत्य राजानं विज्ञपयति। भूपोऽपि तामुपेक्षते, परमन्ते नटी कदाचिद् मन्त्रिणं विज्ञपयामास-'यदि महाराजो मदीयं नाट्यं न पश्येत्तदहं व्रजानि, यतः स्वद्रव्यं खादन्त्या मे भूयांसि दिनानि व्यतीयुः' इत्येवं श्रुत्वा मन्त्री राजानं प्रार्थयते स्म स्वामिन्! भवान्नाट्यमवश्यं विलोकताम्, वयं च सर्वेभ्यः किञ्चित्किञ्चिद् दापयित्वा तां नटीं नटं च यथावत्सन्तोषयिष्यामहे। यदि च भवान्नाट्यं न द्रक्ष्यति तर्हि लोके महती भवतोऽपकीर्तिः स्यात्। ततो राज्ञापि मन्त्रिवचः स्वीकृतम्, नाट्यमपि प्रारेभे, यदा तस्या नाट्यं कुर्वत्या घटिकाद्वयावशिष्टायां रजन्यामपि किञ्चिदपि भूपतिः पारितोषिकं न ददाति, तावन्नटी नटमाह - घटिकेकाऽवशिष्टायां, रात्रौ श्रान्ता च मत्तनुः । नटी नटमथोवाच, तालं धैर्येण वादय ||१|| नटीवाक्यमाकर्ण्य नट आह - वीतेयं बहुधा रात्री, किश्चिन्मात्राऽवशिष्यते । नटस्तदा नटी प्रोचे, ताले भङ्गं हि नो कुरु ||२|| अथ तत्रैव कोऽपि तपस्वी नाट्यं विलोकयन्नासीत्, स च नटनट्योः प्रश्नोत्तरमाकण्यैव निजरत्नकम्बलं ताभ्यां समर्पयामास। स राजकुमारो हीरकादिजटितां निजकटकद्वयीं, सा राजकुमारिकापि च निजकण्ठस्थहीरकमयं सुन्दरममूल्यं सुहारं प्रददौ। राजा चैवं सर्वमवलोक्य साश्चर्यो भूत्वा सर्वतः प्राक् तपस्विनमेव प्रोचिवान्यद् भवत्पार्श्वे त्वेक एव कम्बल आसीत्, तद् भवान् किं ज्ञात्वा 1. कडा। 311
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy