________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् चम्पकमालाचरितं, (१९८५) शरवसुनवभूतुलितविक्रमाब्दे । चैत्रिकसितद्वितीयोशनसि समापयामासैतत् ||२|| चैत्र शुक्ल द्वितीया
श्रीसौधर्मबृहत्तपोगच्छगगनाङ्गणदिनमणिसुविहितसूरिशक्रचक्र-चूडामणि-जङ्गमयुगप्रधान
परमयोगिराज-विश्वपूज्य-भट्टारक श्रीमद्विजयराजेन्द्रसूरीश्वरचरणपङ्कजभृजायमाण
व्यारव्यानवाचस्पत्युपाध्यायश्रीयतीन्द्रविजयसंदृब्धा गद्यपद्यसंस्कृतभाषात्मिका
श्री चम्पकमाला - कथा समाप्ता |
286