SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् __ चतुर्थ-प्रस्तावः भरात्तामस्तावीत्-अहो! अस्तीदानीमपि स्त्रीजातावीदृशी मतिनिचयनिधिः कौशल्यपटीयसी महीयसी सती कामिनी। प्रशस्यतममस्त्यस्याश्चातुर्यम्, धन्या खल्वेषा त्रिकरणविशुद्धमुत्तमं शीलमवति। इह हि जगत्यां कायेनापि शीलपालनं कठिनमस्ति, तस्मादप्यतिकठिनं वाचा शीलपालनम्, अमूभ्यामपि मनसा तत्पालनं सर्वथा लोकोत्तरमेवाऽस्ति। यतः-"मनोविकाराङ्कुरोद्गमनवर्द्धने मेघतुल्या, यस्याश्चेतसि स्वास्थ्यावस्था प्रणनाश, यां चानारतं भर्तृवियोगाऽनलो नितरां सन्तापयति, स्फुरति च यस्यास्तडिद्गौरवर्णायास्तारुण्यमतिमनोहरं दर्शनादेव युवजनमनोविलोभनक्षमं नूत्नम्, विद्यन्ते च यस्यां सर्वे सद्गुणा अशेषाः कलाश्च, विलसन्ति च बहुलाः कमलाः, प्रार्थयन्ति च कामकिङ्करीभूताः समीपमागताः कामिनः, सति च श्वश्र्वादिगुरुजनानामसद्भावे दर्भाग्रमतिशालिनीयं चम्पकमाला यदनुपमं विशुद्धं शीलं दधाति, का परा तथा शीलं दधीत?, कापि नेत्यर्थः। अत एव धनवान् धन्यवादाहश्चाऽयं सार्थवाहः, यस्येदृशी कामिनी शीलशालिनी जगज्जनपाविनी विचकास्ति। या कामिनी शीलपालनात्सीतादिपुण्यवनितायाः साम्यमञ्चति, रूपश्रिया रतिमपि ड्रेपयते, बुद्ध्या सरस्वतीकल्पास्ति, तामेनां सतीशिरोमणिमालोकमाना जना अपि धन्या इति निश्चयं वदामः। इत्थं प्रशस्य तत्क्षणं तं सार्थवाहमाकार्य विहस्य नृपस्तमवोचत्-सखे! अत्यद्भुतान् यक्षान्मे समर्पयामासिथ?, या खल्वमून् दुर्मतिकाञ्छठान् निस्त्रपांश्च मन्त्रिणो निजधीचातुर्येणाऽशिक्षयत्सा ते प्रेयसी श्रेयसी सती चिरायुरस्तु। अपि च यस्या महासत्या वाणीमचेतनास्तरुलतादयोऽप्युल्लङ्घयितुं नैव शक्नुवन्ति, तस्या अतुलप्रभावतश्चाऽमी मन्त्रिणः स्वीयां शठतां मुञ्चेयुस्तत्र किमाश्चर्यम्। 279
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy