________________
चतुर्थ-प्रस्तावः
श्री चम्पकमाला-चरित्रम् भवेच्चेत्किमाश्चर्यम्?, अधुनापि यथा पुंसु कश्चिद्यथार्थाऽखण्डितशीलवान् विद्यते तथा नारिष्वपि कयाचिदाजन्माऽखण्डितशीलवत्या किमिति न भाव्यम्?, सत्येवं यदि यूयं तस्यां सार्थवाहपत्न्यां सच्छीलविषये संशेध्वे चेत्तदाशु परीक्ष्यताम्, परीक्षया सदसदभिव्यक्तिरवश्यं भविष्यति। सर्वेषां परीक्षा खलु तत्त्वमभिव्यनक्त्येव। यतः-"स्वर्णमपि परीक्षणादेव सर्वेषां मूर्धन्यतामकलङ्कतां च धातुमर्हति।" __ इत्थं क्षितिजानिना निगदिते दुर्बुद्धिनिधयस्ते चत्वारो मन्त्रिणः प्रभोरादेशः प्रमाणमित्युदीर्य स्वस्वसदनं निन्युः। तदनु त्यक्तन्यायमार्गा अन्यायमार्गाऽर्पिताझ्यस्तथा बकवृत्तयस्ते चत्वारो मन्त्रिण उज्जयिनीनगर्या निर्गत्य परैरकम्पितायां चम्पापुर्या पौर्वापर्येण निजनिजस्तोकपरिवारयुता आगत्य पृथक् पृथक् स्थानेऽतिष्ठन्। तेषां प्रथमः कपटनीराम्बुधिर्मूलदेव नामा मन्त्री तत् सार्थवाहगृहाऽभ्याश एव कस्यचिदेकस्य वृद्धस्य पुंसः सदने भाटकेनोदतरत्। तत एकामतिवृद्धां दौत्यकर्मठां नारी दानादिना वशीकृत्य सर्व शिक्षयित्वा स्वार्थसिषाधयिषया चम्पकमालायाः पार्श्व प्रेषीत्। सा कुलटा तदन्तिकमागत्य तामित्थमभ्यधादेकान्ते-बाले! तव भर्ता चिरकालतः परदेशे तिष्ठति, भूयांश्च कालो यातः, परन्तु नायातः, त्वं तु तडिद्गौरवर्णा सुतारुण्यपूर्णा रतिरिव सकलललनासौन्दर्याऽखर्वगर्वजित्वरी, दृश्यसे, हा हा!! कथमीदृग्रूपलावण्यतारुण्यमधिगता त्वमिदानीमेकाकिनी तद्विरहं सहसे?, या खलु साधारणी रमणी तामपि पतिविरहो दुर्वहं दुःखं नयते, तर्हि सुदक्षविदग्धकामिनीजनमूर्धन्यां नवयौवनां त्वां भर्तुर्वियोगः परितापयेदत्र किमाश्चर्यम्?, सुन्दरि! तव भर्तापि लोभिनामग्रेसर एव प्रतीयते। यतः श्रीमान् सन्नपि धनार्जनकृते त्वां सर्वथा
260