________________
श्री कयवन्ना-चरित्रम् सर्वेषां श्लाघ्यं नमस्यमिति सवैरेव सुखलिप्सुभिर्भव्यैस्तदवश्यं सहर्ष विधेयमेवेति शम्।
बाणाष्टनन्दधरणीमितविक्रमाऽब्दे, शुक्ले द्वितीयनभसि प्रतिपत्सुरेज्ये । ख्यातं चरित्रमनघं परिपूर्णमेतच्चक्रे,
यतीन्द्रविजयः कृतिनां सुखाय ||१|| [वि. सं. १९८५ द्वितीय श्रावण शुक्ल प्रतिपदा गुरुवार दिवसे]
1. सुराणामिज्य इति बृहस्पतिः गुरुवासरः।
190