________________
श्री कयवन्ना-चरित्रम्
गद्यसंस्कृतभाषात्मकं
श्री कयवन्नाचरित्रम्
श्रीमन्तं वर्द्धमानं जिनवरमनघं त्रैशलेयं प्रपूज्यं, नामं नामं सुविद्वत्प्रवरनिजगुरुद्वन्द्वपादारविन्दम् । भव्यात्मस्वान्ततुष्टये क्षितितलमहितं सच्चरित्रं तदेतत् सद्गचं बोधिबीजप्रदमतिललितं निर्मिमीते यतीन्द्रः||१|| ___ इह खलु भरतक्षेत्रे प्राच्यदिग्विभागे सकलर्द्धिशालिनी समृद्धिशालिजनाऽशेषभोग्यपरिपूर्णा राजगृही नाम प्रख्यातनगरी जागर्ति, तत्र रामचन्द्र इव न्यायनिष्ठः श्रेणिको नाम भूजानिरासीत्। अमुष्य नरनाथस्य पञ्चशतप्रधानमुख्यः "श्री-अभयकुमार"नामा मन्त्रीश्वरोऽभवत्तमाम्। तस्यामेव नगर्या धनदत्त नामा महेभ्यः प्रधानव्यापारी निवसति स्म। तारुण्ये खल्वेतस्य कापि सन्ततिर्नोदपद्यत, किन्तु चरमे वयसि भाग्ययोगादेकः सूनुरजायत। तदा श्रेष्ठिनः सूनुजा प्रीतिः काचिदसीमैव समुत्पेदे। अत एव पुत्रजन्मनि महोत्सवं नानाविधं वितन्वानः षड्दिनानि बहूनि दानानि च ददानः प्रमोदभरः श्रेष्ठी द्वादशेऽहनि जातस्य सूनोर्महता महेन कयवन्नेति नाम व्यधात्। तस्य पुत्रस्य ललाटफलके काचिदद्भुतैव भाग्यरेखा दीप्यमानासीत्। एष बालः सितदले पीयूषमयूख इव ववृधे। पञ्चमे वर्षे पित्रा लेखनशालायां प्रवेशितः। अल्पीयसा कालेनैव स सर्वासु विद्यासु नैपुण्यमीयिवान्। अयं
161