________________
श्री जगडूशाह-चरित्रम एतबिमलसद्गुणोधकुसुमाऽऽमोदं पिपासुः प्रधीः,
श्रीमच्छ्रीधनचन्द्रसूरिरभवद्वादिप्रभाजित्वरः । श्राव्याऽदभ्रसुदेशनाऽमृतरसे व्याननेकाअनान्, उद्दघे जिनशासनोन्नतिकृतामग्रेसरः क्षमातले ||२||
एतत्सर्वजगत्प्रसारिजनताजेगीयमानाऽमलोदाराऽपारगुणाकराऽतिरुचिराऽऽरामं भृशं सिञ्चतः ।
दर्भाग्रोपमशेमुषीपरिलसद्भूपेन्द्रसूरेः प्रभोः सद्राज्ये जगदद्वितीयविदुषस्तिष्ठवनल्पश्रियः ||३|| (१९८४) वेदाष्टनब्दशशभृत्तुलिते सुवर्षे,
गूडाभिधाननगरे मरुदेशरम्ये ।
सम्पूर्णमेतदनघं मृद्गद्यपधं, चक्रे यतीन्द्रविजयो जगडूचरित्रम् ||४||
159