________________
चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना कल्याणं भूयात् । श्रुत्वैतद् वीरमती परमं तुतोष ततो विद्याग्रहणानन्तरं वस्त्रं ददौ । अप्सरसां कार्य सम्पन्नमासीदेव, अतस्ता नृत्यसामग्रीमादाय शीघ्रं ततश्चेलुः । वीरमत्यपि ऋषभप्रभुं नत्वा स्वहयं प्रत्याययौ नृपादयः केऽप्येतद् वृत्तं नाऽजानन् । द्वितीयदिनादेव वीरमती विद्यासाधनं प्रारेभे । कतिचिद्दिनैः सिद्धायां विद्यायां सा सकलं दुःखजालं विस्मृत्याऽऽनन्देन दिनानि व्यतीयाय।
|| २४ ।।