________________
चन्द्रराजचरित्रम - पञ्चविंशः परिच्छेदः विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् वस्त्रवेश्म स्थापयित्वा सर्वे विशश्रमुः । पोतनपुरीयं सैवाऽऽसीत्, यत्र राजा चन्द्रो नटैः साकमागतोऽभूत् । पाठकैरेत्तदपि स्मृतं भविष्यति, यदत्र नाम्ना लीलाधर एकः श्रेष्ठिपुत्रो विदेशगमनाय कुक्कुटवचनप्रतीक्षां कुर्वाणः कुक्कुटराजरवे श्रुत एव विदेशमीयिवान् । यदा चन्द्रस्तत्रागतस्तद्दिन एव यदृच्छया तस्य लीलाधरस्यापि परदेशादागमो जातः । तस्मिन्नायाते तत्परिवारैर्बहूत्सवः प्रवर्तितः । पाठकेभ्यः पूर्वमेव प्रतिपादितमस्ति, यल्लीलाधरभार्या लीलावती कृकवाकुराजं स्वधर्मभ्रातरं मत्वा तस्य परमादरं कृतवती, ततो यदा तया चन्द्रागमोदन्तः श्रुतस्तदा पत्युरनुमतिं लब्ध्वा चन्द्रनृपः स्वगृहे निमन्त्रितः, बहुविधभोजनादिभिश्च तद्भक्तिः कृता । राजा चन्द्रोऽपि तां निजधर्मजामि जानन् तस्यै तद्भर्तृकुलजनेभ्यश्च वस्त्राभूषणादिकं दत्त्वा तोषयामास । यतःदानेन चक्रित्वमुपैति जन्तु-दर्दानेन देवाधिपतित्वमुच्चैः । दानेन निःशेष-यशोऽभिवृद्धि-दर्दानं शिवे धारयति क्रमेण ॥९०॥
तदनन्तरं सर्वानुमत्या निजोत्तारके निववृते । तद्रात्रौ तत्रेका विलक्षणा घटना घटिता, यद्वर्णनमग्रिमपरिच्छेदे करिष्यते।
।। २६० ।।