________________
चन्द्रराजचरित्रम् - अष्टादशः परिच्छेदः लीलाधरलीलावत्योवृत्तान्तः लीलाधरो विदेशं न जग्मिवान् । सचिवादयो जानन्त आसन, यदयमित्थं निवार्य रक्षणेन कदाचित्सर्वथा स विदेशगमनविचारं त्यक्ष्यति परं तथा नाऽभूत् । स्वसगरे निश्चलेन लीलाधरेण मनसि विचार्य रक्षितं, यद्यदा कुक्कुटरवः श्रोष्यते, तदाऽहमवश्यं परदेशं यास्यामि । यदा पोतनपुरे मन्त्रिणो गृहेऽयं प्रपञ्चः प्रवर्तमान आसीत्तदैव तन्नगरे शिवकुमारस्य नटमण्डली समागता । तदा चन्द्रनृपस्य यशोगानं कुर्वन्तश्च वाद्यानि वादयन्तो नटा उपराजं गताः, स्वनिवासाय स्थानमयाचन्त राज्ञापि सचिवसद्मसन्निधावेवैकं स्थानं दर्शितं तत्रैव तैर्निजवस्रवेश्म स्थापितम् । परं सैन्यार्थं तत्र स्थानाभावात्पुरो बहिस्तडागतटे तदुत्तारकः कृतः । पञ्चात्सायं कुक्कुटराजेनाऽनुज्ञातः परिमितपरिकरः शिवकुमारो राजपरिषदि गतः सदस्यांश्च निजगायनं श्रावयित्वा प्रसादयितुं प्रावर्तत । कुतोऽखिलप्राणिनां मधुररागोऽतीव प्रियकरोऽस्ति । तदुक्तं चपशुमानयदेवाश्चा-नुरज्यन्ते सुरागके । तथैवामी विशेषेण, मृगस्त्रीसर्पभूभुजः
॥९१॥ राज्ञोचे- अद्य परिश्रान्ता यूयं विश्रामं विदधीध्वं, वो भवतां नाट्यं द्रष्टास्मः, एतन्निशम्य ते निजोत्तारकं समायाताः । ___ तदैव केनचित्तत्पाः कुक्कुटं विलोक्योक्तम्-युष्माकं संस्मर्तव्योऽयं वृत्तान्तो यदत्राऽयं ताम्रचूडो वक्तुं न पारयेत्, यद्ययं शब्दायिष्यते, तदा शब्दे श्रुत एव मन्त्रिणो जामाता विदेशं व्रजिष्यति, तस्य च सर्वो दोषो युष्मास्वैव पतिष्यति, अस्मादेव
॥ १८४ ॥