________________
चन्द्रराजचरित्रम् अष्टादशः परिच्छेदः
लीलाधरलीलावत्योर्वृत्तान्तः
राज्ञोऽरिमर्दनस्य यदाऽयं राजा चन्द्र एवाऽस्तीति विदितमभूत्तदा स तच्चरणयोः पतित्वा मणिकाञ्चनहस्त्यश्चाद्युपायनं तदग्रे ढौकित्वा
वक्तुं लग्नः .
-
यथा
-
-
चिराद्यत्कौतुकाविष्टं, कल्पवृक्षमुदीक्षितुम् । तन्मे सफलमद्यासी - नेत्रं त्वय्यवलोकिते
॥७७॥
हे वीरशिरोमणिचन्द्र ! अहं भवद्दासोऽस्मि भवान् ममाऽतिथिरस्ति । भवदागमनेनाऽहं मद्देशश्च धन्यंमन्यो जातो भवानेतन्मयाऽऽनीतं तुच्छमुपायनमुरीकृत्य मां कृतार्थयतु । इत्थं राज्ञाऽत्यनुरोधकृते नटैस्तेषूपायनेषु स्तोकं वस्तु स्वीकृतम्, तदनन्तरं तेषु जिगमिषुषु राजाऽरिमर्दनः सम्मानपूर्वकं तैः सह राज्यसीमानं यावद् गत्वा पुनः पश्चात् पराववृते । नटास्ततः प्रस्थायेतस्ततो भ्रमन्तः सिंहलद्वीपस्य सन्निधावाजग्मुस्तत्रोदधेर्निकटे सिंहलाSSहैका महती नगरी वर्तते स्म । ततो बहिरेव तैः स्वोत्तारकः स्थापितस्तद्विलोकनेन तूर्णमेव नागरिकाणां चित्तं तं प्रत्याकर्षितमभूदिति ते सर्वे तत्क्रीडनावलोकनकृते स्पृहावन्तः संजाताः । यदेयं वार्ता सिंहलेशाय विज्ञापिता तदा तेन नटा आकारितास्तैश्च कुक्कुटराजस्य पिञ्जरं नीत्वोपराजमागत्य नाटकादिभी राजादिवर्गो रञ्जितः । भूपतिनापि तत्कालमागतेन पञ्चसहस्रपोतानां शुल्कदानेन सम्मानितास्तेऽपि राज्ञो यशः समुदीरयामासुः ।
यथा
कल्याणं भवतां यशः प्रसरतां धर्मः सदा वर्धतां, संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायताम् ।
।। १७४ ।।