________________
चन्द्रराजचरित्रम् - त्रयोदशः परिच्छेदः
आभानरेशस्याऽन्वेषणम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
त्रयोदशपरिच्छेदे आभानरेशस्याऽन्वेषणम् - प्रेमलाया निर्दोषप्रमाणितायां राजा मकरध्वज आभानरेशस्य शोधनं कारयितुं लग्नः, तत्कृते तेनैका महती दानशाला निर्मापिता । तत्र प्रेमलामधिकारिणीं कृत्वोक्तम्- प्रियपुत्रि ! निशामय, अत्र यावन्तः पान्था आगच्छेयुस्तेभ्यः सर्वेभ्योऽन्नवस्त्रादिकं दत्त्वाऽऽभानगर्याः समाचारः प्रष्टव्यः, केनाऽप्युक्ते समाचारे शीघ्रं मे निवेदनीयः । पितुरस्मादादेशात्तत्रोपविश्याऽभ्यागतेभ्यो निरन्तरं तद्दानं ददत्या तया प्रायः सर्वे पान्थाः पृष्टाः- देशदेशान्तरे भ्राम्यगिर्भवद्भिराभानगरी किं दृष्टाऽस्ति ? तथा तद्राज्ञश्चन्द्रस्य नाम श्रुतमस्ति किम् ? तेष्वधिकांशास्तु निराशजनकमेवोत्तरं दत्तवन्तो यथा पृथक् पृथग जगदुः- वयं तस्यां दिशि गता एव नहि, कश्चित्तन्नामाऽपि नाऽश्रौषमिति, कश्चिच्च को राजा चन्द्रः कुत्र वास्तव्य इति जानाम्यपि नेति । एवंविधं प्रश्नोत्तरं श्रुत्वोदासीना सा रहस्युपविश्याऽश्रुधारां मुक्तवती चान्ते शान्तिमवलम्बितवती, एतदतिरिक्तं सा कर्तुमेव किं शक्नुयात् ? भर्तुः शोधनायाऽन्यः कश्चिदुपायोऽपि नाऽऽसीत्, अतः स्वयं मनो दृढं कृत्वा स्थितवती सा स्वमनोदुःखवार्ता कस्मा अपि नाऽचकथत् । अथैकदा विमलापु
gद्याने जघाचारणमुनेरागमनं जातं, वनपालेन मुन्यागमनवर्धापितो राजा मकरध्वजः प्रेमलया परिवारेण च सत्रा तद्वन्दनार्थ
|| १३५ ||