________________
चन्द्रराजचरित्रम्
प्रथमः परिच्छेदः
हिंसां वीक्ष्य मृगादिजन्तुनिवहस्यानन्तदुःखप्रदां, तं श्रीनेमिजिनेधरं प्रतिदिनं भक्त्याऽतिवन्दामहे
-
श्रीचन्द्रकुमारस्य जन्म
शोभां योऽदधदुत्तमाङ्गनिहितव्यालाधिराजस्फटा, - रत्नानां मिषतस्त्रिलोकमहितां नमैर्निलिम्पव्रजैः । यत्पादाब्जमरञ्जि मौलिमुकुटप्रद्योतिसन्मौक्तिकै, --स्तं श्रीपार्थजिनेश्वरं प्रतिदिनं भक्त्याऽतियन्दामहे पीयूषातिशयां श्रवः सुखकारीं यद्भारतीं भारती, श्रोतुं कामयते हरिश्च सुषमां दृष्ट्या यदीयां गतः । नेत्राणां च सहस्रतां मृगपतिः सत्यं वनं गाहते, तं श्रीवीरजिनेधरं जनहितं भक्त्याऽतियन्दामहे श्रीसौधर्म बृहत्तपोगणगिरौ मार्तण्डवद्भास्वरो, विधेषामुपकारकः सममती राजेन्द्रसूरीश्वरः । तत्पट्टे धनचन्द्रसूरिविबुधश्चासीन्मुदाऽऽनम्य तौ, सद्गद्ये विरचामि चन्द्रचरितं भूपेन्द्रसूरिर्वरम्
।। २ ।।
સો
॥४॥
॥५॥
En