SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ [स.२.२२५-५३१] वासुपूज्यचरितम् त्वन्मुखेन्दौ नृपश्चक्षुश्वकोरयितुमिच्छति ।। २२५ । उत्थानमेव भूमीपसमीपगतये ततः । विततार कुमारस्तद्विरामुत्तरमुत्तरम् ।। २२६ ॥ . रथेन प्रथितेनाथ मन्त्रिनाथनिदेशतः । अगादगारं जगतीभुजङ्गस्य महाभुजः ।। २२७ ॥ क्षमाजा निस्तमायान्तं सभान्तर्भान्तमंशुभिः । उपमानामनध्यायं निध्याय ध्यायति स्म सः ॥ २२८ ॥ स धन्यः स सतां मान्यः पश्येद्यः सकृदप्यमुम् । बन्धुः श्रीबन्धुरो येषामेष तेषां किं ब्रुवे ।। २२९ ।। तासांतु सफलं जन्म दूरे तासामनिर्वृतिः । प्रेम यासामसौ कामी सौहृदेन हृदेच्छति ।। २३० ॥ ईदृग्ध्यानसुधापानरसमानसमानमत् । इलातलमिलन्मौलिः कुमारः कामुकं भुवः || २३१ ।। ततः प्रीतिं परां बिभ्रदभ्युत्थाय धराधवः । दूरादुल्लासयन्पाणी वाणीमेतामुवाच तम् ।। २३२ ॥ गुणमालिन्समालिङ्ग ममाङ्गानि समुत्सुकः । इमान्यमृतपानेन हसन्तु रसनेन्द्रियम् ॥ २३३ ॥ अथार्पितपरीरम्भं दोर्भ्या संभाव्य भूविभुः । निवेश्य गुणसंकेतस्थानमङ्के तमभ्यधात् ।। २३४ ॥ प्रवीर भवता हीरप्रतिवीरगुणैर्गुणैः । को वंशः सर्ववंशानामवतंसः कृतिन्कृतः ।। २३५ ॥ स्वाभिधेयसुधासिक्तैरक्षरैरभिषिञ्चसि । भवदुःखाभितप्तानि सज्जनानां मनांसि कैः ।। २३६ ।। कैरस्मद्वसुधाभाग्यैराकृष्टेन त्वयाधुना । ७९
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy