________________
.vvww
mommmmmmmmmerenranno
स.२. १५४-१६४] वासुपूज्यचरितम् इत्युक्तियुक्तिभाजस्तास्तस्मिल्लीनदृशो भृशम् । उत्तेरुः कन्यका धन्यंमन्या नरविमानतः ॥ १५४ ॥
चतुर्भिः कलापकम् ॥ मुहुः पिहितमप्यङ्गं पिदधत्यों ऽशुकेन ताः। स्खलन्मृदुपदन्यासाः प्रासादकोडमासदन ॥ १५५ ॥ दिदृक्षवो मुखं तस्य हिया वीक्षितुमक्षमाः। नेत्रकोणावलोकस्य व्यधुः प्रारम्भमङ्गलम् ॥ १५६ ॥ भवद्भयां भासुरं रूपमीदृशं शुश्रुचे कचित् । इति प्रष्टुमिवाभ्यर्ण कर्णयोस्तदृशो ऽगमन् ॥ १५७ ॥ भावभिन्ना कुमारः स्वे तत्प्रवेशोत्सवे हृदि । ददौ दृशं भृशं नीलोत्पलमुक्तोरणोपमाम् ॥१५८ ॥ विलवन्य दृक्पथं तस्य कथंचिदपि ता ययुः। तदधीनहृदो मीनकेतनायतनान्तरम् ।। १५९ ॥ विरहस्य भियान्योन्यं रहस्यथ रहस्यवत् । सा मन्दमिदमाचल्यो संख्यौ प्रति अपाङ्गजा ॥ १६० ॥ कदापि प्रगुणप्रेमगुणबन्धनिबन्धनम् । न नो मनो ऽपि सम्भिन्नं डिम्भतारम्भतो ऽप्यभूत्।।१६१॥ पतिभ्यः पितृभिर्दत्ता भिन्नेभ्यो भिन्नजातिभिः । कथमाश्लथयिष्यामो वयस्यत्र वयस्यताम् ॥ १६२ ॥ अवियोगनियोगस्तद्यदि वां हृदि वाञ्छितः । एकश्चक्षुःसुधासेकस्तदयं दयितो ऽस्तु नः ॥ १६३ ॥ असमक्षं समस्तानां जनानां रजनाविह । वियोमपातभीत्याद्य क्रियते ऽस्य करग्रहः ॥ १६४ ॥ एवमुक्त्वात्तमौनायामेते दत्तः किमुत्तरम् ।