SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [स.१. ६६०-६७०] वासुपूज्यचरितम् राजाथ तेन धर्मस्य प्रामाण्येन चमत्कृतः । लोलमौलिः सहर्षाश्रुः सरोमाञ्चः क्षणं स्थितः ॥ ६६०॥ सत्कृत्याथ वनीपालमवनीपालपुङ्गवः । आगादुद्यानमेदिन्यां मुनीन्द्रोत्कण्ठया रयात् ॥ ६६१ ॥ विलोक्यं पुलकी तत्र चित्रां मुनिविभोः सभाम् । भवार्णवतरङ्गाभात्तुरङ्गादुत्ततार सः ॥ ६६२ ॥ ततो विमलबोधेन बोधितो वसुधाधिपः। भव्यभूपोचिताः पञ्च वितेने विनयंक्रियाः ॥ ६६३ ॥ तथाहि । गुरोरांहरजो मूर्ना स्पृशतो मे ऽन्तरस्थितः । असौ स्खलनकारीति किरीट किल सो ऽमुचत् ॥ ६६४॥ भूपावतंसः संसारवाधिवृद्धिकरं ततः । निशाधवमिव च्छत्रं गौरच्छायमदूरयत् ॥ ६६५ ॥ गन्तव्यं भुवनाम्भोजभास्करस्य पुरो गुरोः । इत्यमुञ्चत शस्त्राली क्ष्मापः पापतमस्तमीम् ।। ६६६ ॥ वर्य भाति ममैश्वर्य गुरुपादनखांशुभिः। सम्प्रत्याभ्यां किमित्येष चके चामरवारणम् ॥ ६६७ ॥ समुत्तीर्येव संसाराटवीमुत्कटकण्टकाम् । सो ऽमुञ्चन्मुनिवाग्वापीरसं पातुमुपानही ॥ ६६८ ॥ पुनः सचिवराजेन राजा विज्ञापितस्ततः । चकार पञ्चाभिगमानुचितान्गुरुदर्शने ॥ ६६९ ॥ तद्यथा । चन्दनाम्बुजताम्बूलपरिहारपदात्तदा । रागत्यागस्य पुण्याहमङ्गलं विदधे सुधीः ॥ ६७०॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy