________________
श्रीवर्धमानमरिविरचितं [स.१.६७१-६८०] विशेषाद्भूषणं विभ्रपो ऽमान्मुद्रिकादिकम् ।
गुर्वागतश्रद्धः पुण्यदुरिव पुष्पितः ॥ ६७१ ॥ नखरत्नप्रभाम मञ्जलिं मस्तके दधत् । गुर्वालोके बभौ भूपो ऽशेखरोऽपि सशेखरः ॥६७२ ॥ प्रदा वामता नात्र प्रकाश्या दक्षिणस्थितिः । स दक्षः कृतवैकक्षश्वख्यावंसमिषादिव ॥ ६७३ ॥ गुरोगिरः सुधाधारा यान्तु मा कर्णतो बहिः । इत्यसौ हृद्धटं स्थैर्ये सुस्थिते सुस्थितं व्यधात् ॥६७४॥ अथ हर्षप्रकर्षश्रीपद्म पद्मोत्तरः सुधीः । प्रविवेश नरेशस्तां मुनिहंसस्य संसदम् ॥ ६७५ ॥ संक्षिपन्निव संसारं भ्रमणत्रयमात्रया । विततार मुनेस्तस्य तिस्रो दक्षः प्रदक्षिणाः ॥ ६७६ ॥ हृष्यन्मना ननामाथ क्ष्मानाथः कर्ममाथकम् । एनं मुनीन्द्रमुन्निद्रभावनापाचनात्मकः ६७७॥ मुनिक्रमनखज्योतिःसन्ध्याम मूर्ध्नि भूपतेः। " . नमतः सूचयामास सद्धयानार्चिर्विधूदयम् ॥ ६७८ ॥ मुनीन्द्रावेक्षणक्षुणकारीणि स्युरिमानि किम् । इत्यश्रूणि निनिन्दैष हर्षोत्कर्षोद्भवान्यपि ॥ ६७९ ॥ इत्थं स पार्थिवगुरुर्गुरुभक्तिमुच्चै
रोमाञ्चकनुकधरो मधुरां विधाय । हृष्टाशयः समुचितासनसंनिविष्टः
श्रद्धां मियामभिनवां स्वहृदा दधानः॥ ६८०॥ आह्लादनं सकललोकविलोचनानां श्रीवज्रनाभवदनेन्दुमुदीक्षमाणः ।