________________
[स. १.५९१-६०२] वासुपूज्यचरितम्
अहं तवैव भाग्यानां सम्पति प्रतिहस्तकः ॥ ५९१ ॥ तत्कल्याणनिधे तूर्णमेहि पूर्णमनोरथः । जिनं चन्द्राननं नत्वा नमस्यो जगतां भव ॥ ५९२ ॥ एवं देवस्य तस्योक्तं श्रुत्वा दध्यौ धराधिपः । अहो कियानयं मे ऽभूदुपकारी द्विपामरः ॥ ५९३ ॥
पञ्चभिः कुलकम् ॥ नवप्रासादतीर्थेशदर्शनोत्कण्ठितस्ततः । पुरःकृतसुरः पृथ्वीपतिः प्रति वनं ययौ ॥ ५९४ ॥ प्रासादमौलिमारुह्य नृत्यन्त्याः सुकृतश्रियः । लोलं हस्तमिव प्रेक्ष्य पताका मुमुदे नृपः ॥ ५९५ ॥ कल्याणकलशं पश्यन्मौलौ जिनगृहश्रियः। मुक्तिप्रस्थानकृद्भूपः शकुनेनान्वमोदत ॥ ५९६ ॥ चान्द्रीः कलाः शिलाभावं गमयित्वेव निर्मितः । जिनालयो ऽसौ भूपस्य निन्ये ऽक्षिकुमुदं मुदम् ।। ५९७ ॥ • ततो न्यरूपयत्तत्र भूवरस्तोरणं पुरः। पुण्यश्रीदूरविधृतस्वयंवरणमाल्यवत् ॥ ५९८ ॥ बैत्यद्वारं ददर्शासौ सद्धर्मपुरगोपुरम् । सतां यत्र स्थितानां स्याजिनः सुलभदर्शनः ॥ ५९९ ।। नित्योद्यतस्य निर्जेतुमधर्म सङ्घभूपतेः । गुष्यद्गुरुमिवापश्यत्स तुङ्गं रङ्गमण्डपम् ॥ ६०० ॥ गुवीरुर्वीश्वरो ऽद्राक्षीदम्यास्त्रिकचतुष्किकाः धर्मस्य श्रद्धया सार्धं विवाहे वेदिका इव ॥ ६०१॥ असंख्यसुखसंप्राप्तिनित्यानन्दात्मसेवितः । साक्षान्मोक्ष इव प्रीत्यै राज्ञो ऽभद्गढमण्डपः ॥ ६०२॥