SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ [स. १. ५६८- ५७८] वासुपूज्यचरितम् इत्थं हंसस्य विपदं संपदं केशवस्य च । श्रुत्वा मुखागुरोः स्वर्गिकथमद्मि फलं निशि ।। ५६८ ॥ सुरा विरता नित्यं श्रावका विरतिस्पृशः । तदेवमावयोर्भेदो जज्ञे पुण्याढयपार्थिव ।। ५६९ ॥ तदभ्यर्च्य जिनं धर्मिधर्माशावृदयस्पृशि । अङ्गरोगविभङ्गाय तदिदं फलमाहरेः || ५७० ॥ इत्युदित्वा तिरोभूते सुरे दध्यौ नरेश्वरः । अहो जीवन्मृतो ऽपीभः कियन्मय्युपकारकः ।। ५७१ ।। त्रिभिर्विशेषकम् ॥ तदस्य नागनाथस्य नाम्ना धाम जिनेशितुः । कारयिष्याम्यनशनस्थाने कैलासशैलवत् ।। ५७२ ।। इत्यादिमधुरध्यानो गमयित्वा तमीमिमाम् । जिनपूजन पूतात्मा भूपस्तत्फलमाहरत् ।। ५७३ ।। तदैव फलतस्तस्मादकस्माद्भूपतेर्वपुः । सरोजमिव संकोचमुन्मुमोच विरोचनात् ।। ५७४ ॥ भूपः स्वभावसुभगो धूतसंकोचविक्रियः । विश्वदृक्यतां प्राप दिनमुक्तेन्दुधामवत् ।। ५७५ ।। अङ्गपाटवमङ्गल्यगर्जन्नागरगौरवः । ४९ व्रजन्त्यहानि भूजानिर्जानीते स्म न कानिचित् ।। ५७६ ॥ क्रीडदन्तःपुरीलोकस्तो की भूतत्रपाभरः । निनाय नायकः क्ष्मायाः प्रीत्या कत्यपि वासरान् ||५७७ || उत्पन्ननन्दनानन्दसुधास्नानवशेन्द्रियः । स मेने कत्यपि समाः स्वसमान्नाकिनोऽपि न ॥ ९७८ ॥ arriडारसाधनो रसाधीशः कदाप्ययम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy