SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ [ स. १. ५४४ - ५५५ ] वासुपूज्यचरितम् सौधादुत्तीर्य नृपतिः पितुः पदयुगे ऽपतत् ॥ ९४४ ॥ तादृग्विभूतिपर्यङ्कने ऽप्यद्य रङ्कोपमाश्रयः । ४७ कुतः पितरितो ऽसीति प्राह च प्रीतिदुःखितः । ५४५ ।। नन्दनस्य नरेन्द्रत्वपदेन मुदितो ऽपि सन् । दुःखाश्रूणि हवार्तामाह यशोधनः ।। ५४६ ॥ धीमन्गते त्वयि तदा हंसो भोक्तुं निवेशितः । भूमौ पपात संजातभ्रमिर्भुक्ता भोजनः || ५४७ ।। एतत्किमिति तन्मात्रा दीपे दूरादुपाहते । तद दर्शि गरलं तुलापट्टे च पन्नगः ।। ५४८ ॥ धर्मज्ञं मन्यमानेन त्वां तदा तदुदाहृतेः । कुटुम्बेन महाक्रन्दचक्रे दिक्कत्रविक्रमी ।। ५४९ ॥ तदाकन्द मिलल्लोकवर्ती विषभिषग्वरः । २ एको हि मन्त्रिकाद्दानकृतोद्यममुवाच माम् ।। ५५० ।। न कार्यः क्लेशलेशो ऽपि सर्पस्यास्य विषक्लमैः । सटत्रुटगलत्कायो मासमेवैष जीवति ।। ५५१ ।। जनं विसृज्य शय्यायां शायितो ऽथ त्वद्ग्रजः । स्थितोऽस्मि तत्स्वरूपं च ज्ञातुं पञ्चदिनीं गृहे ।। ५५२ ॥ रोमरोमपतच्छिद्रं मत्वाथ मृतमेव तम् । त्वां द्रष्टुं निरगां गेहांत्सुकृतैर्दर्शितो ऽसि च ।। ५५३ ॥ विषग्रासदिनान्मासः पूर्णः क्ष्मामटतो मम । स्वज्ज्येष्ठोऽमृतो वास्तु म्रियतां वा हतो ऽस्मि हा ।। ५५४ || योजनानां शतमितस्तत्पुरं मत्पुराद्भवेत् । कथं याम्यद्य तत्राशु जीवद्वन्मुखोत्सुकः ।। ५५५ ।। तद्वार्ता इति ध्यायन्नेव हंसस्य पार्श्वगम् ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy