SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ [स.१. ५२१-५३१] वासुपूज्यचरितम् त्रैलोक्यचालनोत्तालशक्तिनापि न ते मया । रोमाप्यचालि नियमाद्वीरः को ऽस्तु भवानिव ॥ ५२१ ॥ वह्निना परितप्तो ऽपि मूलोत्तरगुणाग्रणीः । सुवर्ण इव सद्वर्णभूमिभ्रातर्भवानभूत् ॥ ५२२ ॥ यक्षादिक्षोभसंरम्भो यः कश्चिद्विदधे मया । - तं मयि प्रणयं तन्वंस्तत्साहसत्वं सहस्व भोः॥५२३ ॥ किं च याचस्व किंचिन्मां क वा याचा भवादृशाम् । त्वदङ्गस्पृक्पयासिक्तो रोगी नीरुग्भविष्यति ॥ ५२४ ॥ यच्च किंचित्कदाचित्त्वमातुरश्चिन्तयिष्यसि । भविष्यत्याशु तत्पुण्यशुभानां किमु दुर्लभम् ॥ ५२५॥ कस्यापि नगरस्यान्ते त्वां मुञ्चाम्यधुना पुनः। क्लेशावेशाय तुच्छापि त्वादृशामंहिचारिका ॥५२६॥ इत्युक्त्वा द्युतिदीप्ताशस्तिरोधत्त सुरोत्तमः। प्रान्ते पुरस्य कस्यापि स्वमपश्यञ्च केशवः ॥ ५२७ ॥ - चतुर्भिः कलापकम् ॥ प्राचीनाचलचूलाप्रचुम्बिन्यम्बुजवन्धवे। + कृतप्रातःक्रियो ऽथायं प्राचलत्पुरमीक्षितुम् ॥ ५२८ ॥ धर्माख्यानगिराहूतः स जीमूतरवश्रिया । आरामे वामतः मूरि सूरनामानमानमत् ।। ५२९ ॥ देशनारसपीयूषरसनममृतश्रुतिः । स व्यक्तवासनस्तत्र युक्तमासनमासदत् ॥ ५३०॥ पुरस्य तस्य साकेतनानः स्वामी धनञ्जयः । देशनान्ते मुनीशं तं मुदा नत्वा व्यजिज्ञपत् ॥ ५३१ ॥ प्रभो जरापराभूतो व्रतग्रहचिरस्पृहः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy