________________
[स.१.३७७-३८८] वासुपूज्यचरितम् ...
स्वर्गलक्ष्मीकटाक्षाभस्तस्योपरि करिप्रभोः । पुष्पालम्बप्रभाशुभ्रो नृपेणाकारि मण्डपः ॥ ३७७॥ तस्याशुभविपक्षस्य पार्श्वपक्षेषु पार्थिवः । दापयामास सुरभिद्रव्यद्रवघटाछटाः ॥ ३७८ ॥ श्राविका भावसाराश्च बन्दिनो गाथकास्तथा । इतश्वेतश्च तस्योच्चैर्जगुर्धर्मोल्बणान्गुणान् ॥ ३७९ ॥ भूरयः सूरयस्त्वस्थ पुरस्तथ्यंगिरः कयाः। .. कथयन्ति स्म पूर्वर्षिकीर्तिपीयूषवर्षिणीः ॥ ३८०॥ इत्यं शमसुखाम्भोधिमग्नो बोधिसुधां पिबन् । शक्रादपि द्विपोत्तंसः स्वं स धन्यममन्यत ।।३८१ ॥ तद्वन्दं करिणः पार्थे निशीथे सुप्तमन्यदा। । प्रदीप इव भूमिपः स्नेहादेकस्त्वजागरीत् ॥ ३८२ ॥ रोगाभोगव्यथावीर्यश्लथधैर्यस्तदा गजः । परिमीलितदृग्देहभङ्गं दीनस्वरो ऽकरोत् ॥ ३८३ ॥ अथाह पृथिवीन्दुस्तं बन्धो रोगबलाकुलः। मा धैर्यतः पत स्तम्भ इव धर्मो ऽवलम्ब्यताम् ॥ ३८४ ॥ अङ्गात्लेशावलीरङ्गादुदस्य न्यस्यतां मनः । नमस्कारपरावर्ते तदर्तेरुद्भवः कुतः ॥ ३८५ ॥ इत्यवस्थाप्य नृपतिर्द्विपस्यार्तिचलं मनः । पापश्चयत्कृती पञ्चपरमेष्ठिनमस्कृतीः॥ ३८६ ॥ दृशौ बाष्यस्पृशौ बिभ्रपुः सपुलकं पुनः।। हृष्यन्करी नमस्काराम्भावनाममृणो शृणोत् ॥ ३८७ ।। सुखेन प्राप्तया दीर्घनिद्रया स्वमभागिव । इभप्रभुरसौ धर्मदिव्या सौधर्मदिव्यगात् ॥ ३८८ ॥