________________
श्रीवर्धमानसरिविरचितं [स.१.३१७-३२८] तीर्थसिद्धो ऽतीर्थसिद्धः स्त्रीलिङ्गो बुद्धबोधितः। एकसिद्धो ऽनेकसिद्धः स्वयम्बुद्धो गृही तथा ॥३१७॥ एकस्मिन्समये जीवाः सार्धद्वीपद्वये ऽपि तु । एकमारभ्य सिध्यन्ति यावदष्टोत्तरं शतम् ॥३१८ ॥ सिद्धत्वे केवलज्ञानं कारणं कीर्तितं जिनैः। तत्तु कर्मक्षयादेव ध्यानाकर्मक्षयो भवेत् ॥ ३१९ ॥ अन्तर्मुहूर्तमेकाचिन्ता ध्यानमिदं पुनः। आर्त रौद्रं च धर्म्य च शुक्ल चेति चतुर्विधम् ।। ३२०॥ ऋतमित्युच्यते दुःखं तस्मादेतद्भवेदिति । आर्त विदुरिदं ध्यानं तदप्युक्तं चतुर्विधम् ॥ ३२१ ॥ इन्द्रियाप्रियवस्तूनां प्राप्तौ या दुःखितो भवेत् । अतीवविरहातीवोच्छेदचिन्तेदमादिमम् ॥ ३२२ ॥ द्वितीयं रुजि सत्यां तत्पतीकारकचेतसः । तद्विप्रयोगतदसंपयोगातीवचिन्तनम् ॥ ३२३ ॥... तृतीयं त्विष्टविषयमातौ संहृष्टचेतसः । चिन्ता तदवियोगे च तत्सङ्गे च महास्पृहा ॥ ३२४ ॥ तुर्य च चक्रिशक्रादिगुणर्द्धिमार्थनामयम् । निदानमधमं ज्ञानकणिकामप्यविभ्रतः ३२५ ॥ . हिंसादिक्रूरतायुक्तं रौद्रमाहुस्तदुद्भवम् । ध्यानमप्युच्यते रौद्रं चतुर्घा तदपीरितम् ॥ ३२६ ॥ वधबन्धननिहान्नमारणकर्मणाम् । . . . जीवेषु प्रणिधान यनिर्दयस्य तदादिमम् ॥ ३२७ ॥ द्वितीयं त्वतिसंधानसनिर्बन्धस्य मायिनः। असद्भूतभूतघातिकूटवाक्मणिधामयम् ॥ ३२८ ॥