________________
श्रीवर्धमानसूरिविरचितं [स. १.२९३ - २०४]
२६
सा पूर्णदोहदा तूर्णमन्तः संतोषशालिनी । मुहुरानन्दसंदर्भाद्वपुः सपुलकं दधौ ॥ २९३ ॥ अथैन्द्रजालिको हर्षहारिणा च्छत्रधारिणा । कृतकृत्यः कृतः कृत्यविदा सर्वस्वदायिना ।। २९४ ॥ अङ्गसंगतनिःशेषामुद्रसामुद्रलक्षणम् ।
सुतं सूते स्म कालेन साथ पायोधिपायिनी ।। २९५ ।। पितृभ्यां निर्मितानेकमहाभ्यामहनि प्रिये ।
श्रीदत्त इति चक्रे ऽस्य नाम स्वमानुमानतः ॥ २९६ ॥ विकासिरक्तराजीवराजीसमकरक्रमः ।
अतन्द्रचन्द्रमछायाचौर गौरमुखच्छविः || २९७ ॥ असावनन्यसामान्यसर्वावयववैभवः ।
भौ मातृपितृस्वान्तानन्दनो नन्दनो ऽधिकम् ।। २९८ ॥ युग्मम् ॥ स क्रमाक्रमारूढ गूढागूढगुणोच्चयः । अवाप कामं वामभ्रनयनैकप्रियं वयः ।। २९९ ॥ ईदृक्षलक्षणः क्षोणीपतिः स्वादिति लौकिकी । तत्कथा पृथिवीनाथश्रुतिगोचरतां गता ।। ३०० ॥ छन्नमेव निशामध्ये वध्यः स इति भूपतिः । भटानाह भयात्कस्य न पापे रमते मतिः ।। ३०१ ॥ ज्ञात्वेति नृपवृत्तान्तं सुकृतैरेकतो भटात् ।
श्रीदत्तश्छन्न एकाकी निरगान्नगरान्निशि ॥ ३०२ ॥ अहर्निशं निराहारविहारः सप्तभिर्दिनैः । क्षुधाक्षामोदरः श्रान्तः कान्तारं किंचिदापं सः ।। ३०३ ।। अज्ञातद्रुमनामापि संकोचनतरोः फलान् ।
आस्वाद्य कापि सुष्वाप - च्छायायां स पटीवृतः ॥ ३०४ ||