SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ [स.४. ८६८-८७९] वासुपूज्यचरितम् ४२५ क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूरयो ऽप्यभवन्पुनः ॥ ८६८ ।। स कदाचिदवस्वापविद्याविच्चौरचक्रराट् । .. एक तल्लोप्तो हारं विक्रेतुं प्राप तां पुरीम् ॥ ८६९ ॥ तं हारं श्रेष्ठिनस्तस्य वणिक्पुत्रो धनाभिधः। ..' उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥७॥ तद्विज्ञाय द्रतं गत्वा श्रेष्ठी तत्र कृपामयः। स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदो ऽवदत् ।। ८७१ ॥ धनो ऽयं नैव जानाति चौरव्यतिकरात्पुरा । अस्मै महात्मने मूल्यान्मया हारो ऽ यमर्पितः ॥८७२ ॥ तदयं मुच्यतां मास्मिन्नुच्यतां चौर्यदुर्यशः । . रोहिणीयोगमात्राकि स्यात्कलङ्कीन्दुवद्रविः ॥ ८७३ ।। द्वादशव्रतधर्तायं नासत्यं वदतीत्यथ ।' . . . मुदत्तवचसामुञ्चत्तलारक्षो मलिम्लुचम् ॥ ८७४ ॥ असत्यमापि तत्सत्यं यत्पाणिहितमित्यसौ । असत्ययापि वाचामुं श्रेष्ठी चौरममूमुचत् ॥ ८७५ ॥ श्रेष्ठी तं भोजयित्वा च वरे दत्त्वा च चीवरे। . नाकृत्येषु मतिः कृत्येत्युक्त्वा च प्राहिणोत्कृती ॥ ८७६ ॥ श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मना । किं स्यादकृत्यमित्येष विज्ञातुं धारयन्धियम् ॥ ८७७ ॥ निर्यन्पुरावहिर्भागभूमौ शुभ्रप्रभाभिधम् । .. धर्मोपदेशान्ददतं मुनिराजमलोकत ॥ ८७८ । बुगमम् । श्रुत्वा तद्देशनां बातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षा दक्षो ऽयमापहीद ॥८७९॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy