________________
[स.४८२१-८३१] वासुपूज्यचरितम्
४२१
आहुः शिक्षाव्रतमिदं तृतीयं पौषधाभिधम् ।। ८२१ ॥ तत्तु शुद्धोक्तचारित्रित्रतवत्परिपाल्यते । अहोरात्रमथाशेषां रात्रिं यावज्जितेन्द्रियैः ॥। ८२२ ।। भवोरगगदच्छेदे पौषवत्पौषधत्रतम् ।
आपत्तापभिदे मित्रानन्दमन्त्रिपतरिव ।। ८२३ ॥
तद्यथा ।
धर्मनिर्मलमत्यर्थमर्थविद्योति विद्यते ।
पुरं पुष्पपुरं पुष्पचापचापलपेशलम् ।। ८२४ ॥ तत्र युद्धसुधासत्रममित्रवसुधाभृताम् । बभूव भूविभुर्भानुर्जितभानुः खतेजसा ।। ८२५ ॥ मन्त्री तस्य धरित्रीन्दोर्मित्रानन्द इति श्रुतः । अजायत धियां पात्रं छात्रीकृतबृहस्पतिः ।। ८२६ ॥ मध्येसदः कदाप्युच्चैर्नरेन्द्रसचिवेन्द्रयोः ।
व्यवसायस्य पुण्यस्य प्रतिष्ठाने ऽभवत्कलिः ॥ ८२७ ॥ कुधाथ वसुधानाथः प्रोवाच सचिवं प्रति ।
व्यवसायः प्रमाणं न प्रमाणं पुण्यमेव चेत् ॥ ८२८ ॥ ततः स्वपुण्यमाहात्म्यात्त्वं पुण्यबलगर्वितः । गृहाण मम राज्यर्द्धिमित्थं संवर्धिमत्सरः ॥। ८२९ ।। ॥ युग्मम् ॥
यश्च कश्चित्पुरीमध्याद्भवन्तमनुयास्यति । तत्कण्ठातृषितो ऽसौ मत्खगः पास्यति शोणितम् ॥ ८३० ॥ गच्छ तुच्छमते तूर्ण पूर्ण कुरु निजं वचः । गृहे न हन्त गन्तव्यमित एवान्यतो व्रज ।। ८३१ ॥ इति क्षितिपतेर(ज्ञां विज्ञाय सचिवाग्रणीः ।