________________
Annnnnnn."
(स.४.६८१-६९२) वासुपूज्यचरितम्
तस्मिन्कश्मलितारातिवदनो मदनो भटः । बभूव भगवद्धर्मसुधाम्बुधिसुधाकरः॥ ६८१ ॥ तुल्याकृती तुल्यशक्ती तुल्यार्थी तुल्यतेजसौ । धीरवीराभिधौ तस्य सुतौ जातौ भुजाविव ॥ ६८२ ॥ जिनप्रवचनस्वादानन्दामन्दसुधारसौ । तौ भवाहिभुवा ग्रस्तौ न मोहविषमूर्छया ॥ ६८३ ।। कदाप्येतौ गतावात्मोद्याने ददृशतुर्मुनिम् । स्वमातुलं वसन्ताख्यं पुंवृतं पतितं भुवि ॥ ६८४॥ किमभूत्किमभूदेतदिति व्याकुलचेतसि । धीरे ऽथ पृच्छति पुमानेकस्तत्राश्रुमुग्जगौ ॥ ६८५ ॥ प्रतिमास्थमिमं साधुं दष्वैको दुष्टपन्नगः । दुर्गे नृपापराधीव प्रविष्टो ऽस्मिन्महाबिले ॥ ६८६ ॥ अथ मातुलमोहेन क्रुधा धीरानुजो ऽभ्यधात् । रे रडाः किमसौ नश्यनहिः पापी हतो न हि ॥ ६८७॥ धीरस्तमभ्यधात्सर्षे गते जीवति कर्मतः। हहा महात्मन्कि पापं मुधा बन्नासि जिह्वया ॥ ६८८ ॥ . क्रुधाभ्यधित वीरो ऽपि दुष्टे दष्टमहापुनौ । तस्मिन्हते ऽपि धर्मः स्यादतिवाचा क पातकम् ॥ ६८९ ।। क्षत्रधर्मो ह्ययं साधुपालने दुष्टनिग्रहे । इत्यसत्यं यदि ततो मजिदामेतु पातकम् ॥ ६९० ॥ धीरस्त्वचिन्तयन्वाचं तस्यापारकृपारसः । यतीन्द्रं जीवयामास मणिमन्त्रौषधीबलात् ॥ ६९१ ॥ यतीन्द्रजीवनात्पीति महानन्दस्य वर्णिकाम् । धारयन्ता भटस्यैतौ सुतौ सर्वजनस्तुतौ ॥ ६९२ ॥