________________
(स.४.६५७-६६८) वासुपूज्यचरितम्
४०७ wwwnominaranewwmaraamaamrarmmmmmmmmm
गीतप्रशस्तिरस्ति श्रीबन्धुरा बन्धुरा पुरी ॥ ६५७ ॥ श्रीवीरसेन इत्युप्रवीरसेनाशिरोमणिः । वृत्तैः पवित्रैरश्यामस्तस्यामजनि भूधवः ॥ ६५८ ॥ अन्तरारिप्रहारेषु धर्मकाण्डाद्भुतौ सुतौ । सुरसेनमहासेनौ तस्याभूतामुभौ शुभौ ॥ ६५९ ॥ उपमानोपमेयत्वमभिधानाभिधेयता । रूपे च साहचर्ये च व्यचार्यत तयोर्जनैः ॥ ६६० ॥ दृशौ सदवलोकेषु बाहू मोहादिमर्दने । चरणौ सच्चरित्रेषु तो धर्मस्य व्यराजताम् ॥ ६६१ ॥ अजायत रसज्ञायामन्येयुः श्वयथुः पृथुः। 'अकस्माद्विस्मयकरो महासेनस्य दुःसहः ॥ ६६२ ॥ उपशान्त्यै व्यधुर्वैया यद्यदौषधमुच्चकैः । वधे तेन तेनापि जिह्वाशोफः सलोभवत् ॥ ६६३ ॥
औषधं धर्म एवास्य युक्तमित्युक्तयस्ततः । तं वैद्या मुमुचुनिःस्वं भुजङ्गं गणिका इव ॥ ६६४ ॥ क्रमेण कुथिता तस्य रसज्ञा राजजन्मनः । मक्षिकाणामनिर्वारसत्त्रागारत्वमाययौ ।। ६६५ ।। उग्रदुर्गन्धभूः कान्तापितृमातृभिरप्यसौ । चण्डालपाटक इवावगैर्दूरादमुच्यत ॥ ६६६ ॥ . तं तथाभूतमुद्भाव्य भ्रातृस्नेहवशंवदः। दुर्गन्धं दुःसहं जित्वा सुरसेनः समीपगः ॥ ६६७ ॥ रोगो ऽसौ यावदस्यास्ति न किंचित्तावदाहरे । म्रियते यद्यनेनैष म्रिये ऽनशनतस्ततः ॥ ६६८ ॥ इति न्यविशत भ्रातुर स दृढनिश्चयः ।