________________
श्रीवर्धमानसूरिविरचितं (स.४.५७५-५८६)
वचो ऽवोचत सिंहस्य पुरो धर्मकलागुरोः || ५७५ ।। धर्माम्बुधि सुधाधामा सिंहनामा महामतिः । ततः कुमारमारब्धसंसारशमनो ऽभ्यधात् ॥ ५७६ ॥ नेदं मे ऽङ्गमपीत्युक्त्वा भूतले प्रतिलेखिते । पतित्वा पादप इव प्रस्थिरावयवत्रजः || ६७७ ॥ शुचौ कचिद्वनोद्देशे पादपोपगमाभिधम् । ग्रहीष्यामि व्रतं तत्ते बद्ध्व नेष्यन्ति किं मम ।। ५७८ ॥ ॥ युग्मम् ॥
इत्युक्त्वा सिंहवत्सिंहः काननं निशि जग्मिवान् । त्वमेव मे गतिरिति क्ष्मापजो ऽप्यनु तं ययौ ।। ५७९ ।। निशान्ते तावपश्यन्तः शयनादिषु मन्त्रिणः ।
पद श्रेण्यनुसारेण भुवं भूरितरां ययुः ।। ५८० ॥ तौ गृहीतपरिव्रज्यौ पादपोपगमस्थितौ । नित्यव्योमभ्रमश्रान्तौ सुप्तौ सूर्योपाविक ॥। ५८१ ॥ कचिच्छैलतले वीक्ष्य वैलक्ष्यकलुषाननाः । मन्त्रिणः प्रणिपत्योचुटूच्चयमयं वचः ।। ५८२ ॥ क्षम्यतामपराधो नः सकटूक्तिपटूकृतः । उत्तिष्ठतं द्रुतं यामः स्वामिनौ नागपत्तनम् ॥ ५८३ ॥ मत्वा वृत्तमिदं भूपः कुप्यन्यन्त्रे तिलानिव । दुःखश्यामतनूनस्माम्साम्वयाम्पीलयिष्यति ।। ५८४ ॥ तत्कृपाब्धी कृपां कृत्वा पश्यतं जल्पतं च नः । दृग्भः प्रसादसार्द्राभिः स्मितघौताधरैर्मुखैः ॥ ५८५ ॥ व्यर्थीभूयाथ सचिवैरित्यादिचटुवादिभिः ।
स्वरूपमाशु भूपस्तज्ज्ञापितः सत्वरैश्वरैः ।। ५८६ ॥
.