________________
३९८
www
श्रीवर्धमानसूरिविरचितं (स. ४.५५२ - ५६३)
www
सत्प्रभो सत्प्रभोल्लासनिर्विलासमनोभुवे । रतिनिर्जयिनीं कामं तामङ्गीकुरु सूनवे ।। ५५२ ॥ तं भूपमुत्सवाभोगात्तां कन्यां वरलाभतः । दौत्यसाफल्यतो मां च स्वामिन्ननुगृहाण तत् ॥ ५५३ ॥ इदं वादिनि दूते ऽस्मिन्नानन्दी मेदिनीपतिः । सिंह श्रेष्ठमुखाम्भोजे न्यस्तनेत्रयुगो जगौ ॥ ५५४ ॥ नावयोरन्तरं किंचिदमुमादाय नन्दनम् । ब्रज नागपुरं बन्धो संबन्धो ऽयं विधीयताम् ।। ५५५ ।। अनर्थदण्ड (दुद्दण्डादतः स चकितः कृती । किंचिन्न्यश्चन्मुखः सिंहो नोत्तरं नृपतेर्ददौ ।। ५५६ ॥ किंचित्कोपकडाराक्षस्ततः क्ष्मादयितो ऽवदत् । संबन्धो ऽयं न किं साधुर्यद्दत्से मित्र नोत्तरम् ॥ ५५७ ॥ अथ पृथ्वीपतिं कोपकणाङ्कमवलोकयन् । वाकलां कलयामास सिंहः पीयुषपेशलाम् ।। ५५८ ॥ न योजनशतादूर्ध्वं व्रजामीति व्रतं मम ।
अतस्तु योजनशतं सार्थं नागपुरं पुरम् ।। ५५९ ॥ तदहं न विवाहे ऽस्मिन्त्रजामि व्रतभङ्गभीः । एवंविधेषु कार्येषु दिश्यन्ते न च मादृशाः ॥ ५६० ॥ इत्युक्तिघृतहोमेन ज्वलत्कोपमहानलः ।
तज्ज्वालाजाल संतप्तामिव भूपो ऽभजगिरम् ॥ ५६१ ॥ स्याद्गन्तुं यत्र मे युक्तं मया तत्र निदिश्यसे । कार्य तदप्यदेश्यं ते तन्महामहिमासि भोः ॥ ५६२ ॥ न यासि योजनशतादूर्ध्वमित्यस्ति ते व्रतम् । सहस्रा योजनेभ्यो ऽग्रे त्वां मोक्ष्याम्यौष्ट्रिकैस्ततः ॥५६३॥