SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ ३९० श्रीवर्धमान मूरिविरचितं [स.४.४५९-४६९] विद्यार्या प्रतिपदं क्रियमाणप्रभावनः || ४५९ ॥ तथाविधकथाबोधवर्धमानप्रमोदया । व्रतध्यानगलत्पापकन्दया नन्दयान्वितः ॥ ४६० ॥ भानूदये ऽप्यविभ्रष्टभासा दीपेन भासुरः । साश्चर्यमेष लोकेनालोक्यमानो गुरुं ययौ ॥। ४६१ ॥ त्रिभिर्विशेषकम् ॥ व्रतं नन्दायुतः प्राप्य विधिवद्गुरुसंगतः । विजहार महारण्यार (मग्रामपुरादिषु ।। ४६२ ॥ निशास्वपि प्रदीपस्य तस्योद्योते ततः पठन् । ज्ञातज्ञातव्यपूरो ऽयमल्पैरेव दिनैरभृत् ।। ४६३ ॥ बद्धायुः संयमात्पूर्वं मृत्वासौ स्नेहवस्तिया । हरिवर्षे युगलतां ययौ कल्पतरोस्तले ।। ४६४ ॥ तद्वयं भाग्यशेषेण भुक्त्वा भोगोत्सवं दिवः । क्षेत्रे महाविदेहाख्ये मर्त्यभूयाप निर्वृतिम् ॥ ४६५ ॥ अतो नागिलनन्दावदानन्दाद्वैततत्परैः । धातुर्यत्रतं दक्षैर्धर्मक्षैकवणम् ॥ ४६६ ॥ इति चतुर्थव्रतविचारे नागिलकथा ॥ ईदृक् चतुर्ब्रती रूपनिरूपणसुदर्पणम् । `पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥ ४६७ ॥ असंतोषादिदोषा हिमोहहालाहलामृतम् । परिग्रहस्य मानं यत् तत् चमनम् ॥ ४६८ ॥ क्रूरात्मसंसृतिवधूचकितस्य मनीषिणः । मुक्तिसीमन्तिनीमेल संकेतस्थानलक्षणम् ॥ ४६९ ॥ परिग्रहप्रमाणाख्यत्रतकल्पद्रुरद्भुतः ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy