________________
३९०
श्रीवर्धमान मूरिविरचितं [स.४.४५९-४६९]
विद्यार्या प्रतिपदं क्रियमाणप्रभावनः || ४५९ ॥ तथाविधकथाबोधवर्धमानप्रमोदया ।
व्रतध्यानगलत्पापकन्दया नन्दयान्वितः ॥ ४६० ॥ भानूदये ऽप्यविभ्रष्टभासा दीपेन भासुरः । साश्चर्यमेष लोकेनालोक्यमानो गुरुं ययौ ॥। ४६१ ॥ त्रिभिर्विशेषकम् ॥
व्रतं नन्दायुतः प्राप्य विधिवद्गुरुसंगतः । विजहार महारण्यार (मग्रामपुरादिषु ।। ४६२ ॥ निशास्वपि प्रदीपस्य तस्योद्योते ततः पठन् । ज्ञातज्ञातव्यपूरो ऽयमल्पैरेव दिनैरभृत् ।। ४६३ ॥ बद्धायुः संयमात्पूर्वं मृत्वासौ स्नेहवस्तिया । हरिवर्षे युगलतां ययौ कल्पतरोस्तले ।। ४६४ ॥ तद्वयं भाग्यशेषेण भुक्त्वा भोगोत्सवं दिवः । क्षेत्रे महाविदेहाख्ये मर्त्यभूयाप निर्वृतिम् ॥ ४६५ ॥ अतो नागिलनन्दावदानन्दाद्वैततत्परैः । धातुर्यत्रतं दक्षैर्धर्मक्षैकवणम् ॥ ४६६ ॥
इति चतुर्थव्रतविचारे नागिलकथा ॥ ईदृक् चतुर्ब्रती रूपनिरूपणसुदर्पणम् । `पञ्चमं तु व्रतं धीराः कलयन्त्वतिनिर्मलम् ॥ ४६७ ॥ असंतोषादिदोषा हिमोहहालाहलामृतम् ।
परिग्रहस्य मानं यत् तत् चमनम् ॥ ४६८ ॥ क्रूरात्मसंसृतिवधूचकितस्य मनीषिणः ।
मुक्तिसीमन्तिनीमेल संकेतस्थानलक्षणम् ॥ ४६९ ॥ परिग्रहप्रमाणाख्यत्रतकल्पद्रुरद्भुतः ।