________________
[स. ४.४००-४१०] वासुपूज्यचरितम्
३८५
इत्याप्तसर्वलक्ष्मीकलक्ष्मीपुञ्ज निदर्शनात् । जनेन भाव्यमस्तेयत्रतशस्तेन सर्वदा ।। ४०० ॥ इत्यदत्तादानव्रतविचारे लक्ष्मीपुञ्जकथा || अस्तेयत्रतदीपस्य प्रकाशोल्लासवत्पुनः । मुक्तिवर्त्मनि पान्यानां सतां ब्रह्मत्रतं मतम् ॥ ४०१ ॥ संतोषः स्वेषु दारेषु त्यागो वा परयोषिताम् । प्रथयन्ति गृहस्थानां चतुर्थं तदणुव्रतम् ॥ ४०२ ॥ ये ऽन्यदार परीहारततीव्रतयोङ्कुराः । भयान्मोहादयो दोषा न तेषु ददते पदम् ॥ ४०३ ॥ अहो ब्रह्मव्रतं मुक्तेः सन्मुखीकारकारणम् । गीयते नागिलस्येव विपदामुपदाहकृत् ।। ४०४ ॥ तथाहि भोजभूजानिभुजाहिपरिरक्षितम् । निधानमिव धर्मस्य पुरमस्ति महापुरम् ॥ ४०५ ॥ जिनेन्द्र सेवा हेवा कविवेक विकसन्मनाः । तस्मिन्विस्मय कुलक्ष्मीलक्ष्मणो ऽस्ति महावणिक ||४०६ ॥ अभूद भूषितशुभाप्यर्हद्भक्तिविभूषिता ।
विवेकिनी विनीता च तस्य नन्देति नन्दिनी ॥ ४०७ ॥ सतीशतशिरोमाल्यमियं बाल्यविलङ्गिनी |
चरावलोकनं तातं निरातङ्कतयावदत् ॥ ४०८ ॥ निरञ्जनं दशोन्मुक्त निःस्नेहव्ययमन्वहम् । धत्ते विकम्पं दीपं यः परिणेता ममास्तु सः ।। ४०९ ।। इति तस्या वचः श्रेष्ठी वरेष्वनुदिनं दिशन् । अस्याः काभिग्रहः पूर्य इत्यार्तश्चिन्तयाजनि ॥ ४१० ॥ नागिलः कान्तकायस्तु कितवो लङ्घनैर्घनैः ।