SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसुरिविरचितं [स.४.२९६–३०७] योजनैर्दशभिः स्थानादितो ऽस्ति श्रीपुरं पुरम् । गाधिस्तस्याधिपो जैनस्तान्हन्तुं प्रजिघाय नः ।। २९६ ॥ तदाशु दिश जानासि यदि येन निहत्य तान् । यशो लभामहे संघरक्षया सुकृतानि च ॥ २९७ ॥ अथ दध्यौ धराधीशः सत्योक्तिस्तान्दिशामि चेत् । समालिङ्गति सर्वाङ्गं तन्मां तदुधपातकम् ।। २९८ ॥ यदि तान्न दिशाम्याशु तदैतैरनिपातितैः । भवन्ति मम ते संघघातपातकदायिनः ।। २९९ ।। तत्किमत्र करोमीति ध्यानादुत्पन्नधीः सुधीः । तान्बभाषे भटान दृष्टा दृष्ट्या मया न ते ॥ ३०० ॥ तद्विलोकाय युष्माकं युक्तं नेह विलम्बितुम् । यत्रास्ति संघस्तत्राशु गम्यतां त्रातुमातुरैः ।। ३०१ ॥ ते ऽपि तत्र गमिष्यन्ति याथ तत्प्रथमं यदि । ततश्व कीर्तिर्धर्मश्च भवतां भवतो ऽद्भुतौ ॥ ३०२ ॥ इत्युक्त्यात्तचमत्कारास्ते संघाभिमुखं ययुः । चौरास्तु गुल्मान्निर्गत्य प्रणिपत्य तमब्रुवन् ॥ ३०३ ॥ गुल्मे सन्तो वदन्तो ऽत्र ज्ञाता एव त्वया वयम् । न ख्याता नृपवीरेभ्यः पिता प्राणप्रदो ऽसि नः ॥ ३०४ ॥ धर्मदुग्धार्णवज्योत्स्नां पापध्वान्तरविच्छविम् । स्मो धियं तव यया वयं संघश्व रक्षिताः ।। ३०५ ।। इत्युक्त्वा ते वलित्वागुः प्रगे सो ऽप्यचलत्पुरः । अन्वेत्य सत्वरैरश्ववारैः कैचिदभाष्यत ॥ ३०६ ॥ दण्डितास्मत्पतेस्त्रस्यन्हंसो राजपुरीश्वरः । दृष्टः कापीह तं हत्वा तरामो वैरवारिधिम् ॥ ३०७ ॥ : ३७६
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy