SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसूरिविरचितं [स.४.२७२-२८३] व्याधो ऽभ्यधादहो मूढ त्रस्तः क्वागान्मृगो वद ।।२७२ ॥ नृपः प्राह महाभाग हंस इत्यभिधा मम । उच्चैराचष्ट मृगयुर्दिश मार्ग मृगस्य मे || २७३ ॥ जगतीशो जगौ मित्र स्थानं राजपुरी मम । भिल्लो ऽभ्यधात्कुधा रे ऽन्यत्पृच्छयसे ऽन्यत्प्रजल्पासे।।२७४॥ व्याजहार स राजन्यो मित्राहं क्षत्रियान्वयः । अत्युच्चै रूचिवान्व्याधः किं महाबधिरो ऽसि भोः ॥ २७५ ॥ भूपो वददिशसि मे यन्मार्ग यामि तत्पुरम् | व्याधो ऽभ्यधत्त बाधिर्यव्याधिर्यः सो ऽस्तु ते चिरम् ।।२७६ । इत्युक्कै निराशो ऽयमगाद्व्याधो यथागतम् । ययौ पुण्यभराक्रान्तः क्ष्माकान्तस्तु शनैः पुनः ॥२७७॥ मतिमान्यतिमायान्तमेकमग्रे निरीक्ष्य सः । ३७४ नत्वा मार्ग च मुक्त्वा च पुरावत्मा चलन्नृपः ॥ २७८ ॥ कृतान्तस्येव हक्पात ततः कोपारुणौ पुरः । एत्य मिलावुभौ भीमभृकुटी भूपमूचतुः ।। २७२ ॥ चिरात्पल्लीपतिः शूरश्रौर्यबुद्ध्याद्य निःसृतः । दूरादस्मिन्वने मुण्डं पाषण्डिनमलोकत ।। २८० ॥ जाननशकुनं तं स तद्वधायोद्यतायुधौ । आवां प्रेष्यौ द्रुतं प्रैषीदृष्टः कापि स कथ्यताम् ।। २८१ ।। दध्यौ राजा मयि व्याजवाचि वा मौनभाजि वा । • सरलेन पथा यान्तौ कृतान्तौ तन्मुनेरिमौ ॥ २८२ ॥ संप्रत्यंसत्यमप्युक्तं सत्यादप्युरुपुण्यकृत् । ॥ इति शब्दच्छलात्सत्यमसल्यमयमभ्यधात् ।। २८३ ।। वामेन याति दुःखाध्वजुषामशकुनाय सः । म
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy