SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ [स.४.१९०-२०१] वासुपूज्यचरितम् चित्तावेशहतक्लेशः स्वदेवत्यामरागभृत् । कुमारः सुकुमारो ऽपि दूरे देशान्तरे ऽविशत् ।। १९० ॥ रत्नपत्तनमित्यत्र पत्तनं विद्यते ऽद्भुतम् । तदुद्यानसमीपे स्थाचन्द्रः श्रान्तस्तरोस्तले ॥ १९१ ॥ श्रुतिपेयं स्वरं श्रुत्वा ततस्तदनुसारतः। विशनाराममद्राक्षीचन्द्रः साधु सुदर्शनम् ॥ १९ ॥ सभागर्भावनौ नत्वा तत्त्वार्थादेशकं मुनिम् । तन्मुखादिति शुश्राव स धर्म भावपावनः ॥ १९ ॥ सापराधा अपि प्रायो गेहिभिः पुण्यदेहिभिः । न हन्तव्यास्त्रसास्तावत्किं पुनस्ते निरागसः ॥ १९४ ।। इत्यादिदेशनां कर्णदेशनान्दी निशम्य सः । प्रपद्य करुणामेव खगिरा प्रत्यपद्यतं ॥ १९५ ॥ मयापराधिनोऽप्युच्चैरूपरोधे ऽपि च प्रभोः । जन्तवो इन्त हन्तव्या नान्यतः शौर्यवृत्तितः ॥ १९६ ॥ इत्यात्तनिश्चयश्चन्द्रो नत्वा सत्त्वगुरुर्गुरुन् । पुरे तत्रैव धात्रीशं जयसेनमसेवत ॥ १९७ ॥ शौच्यसत्यौचितीदाक्ष्यदाक्षिण्यादिभिरद्भुतैः । निजैः सेवागुणैरेवाभवद्भर्तुरयं प्रियः ॥ १९८ ॥ निवेश्य रहसि प्रेमहसितस्त्रपिताधरः। लपति स्म पतिः शुद्धविवेकममुमेकदा ॥१९९ ॥ अपीन्द्रसमरे धीरा वीराः क्षीराभकीर्तयः। । ये सन्ति मे तृणानीव त्वदृष्टिस्तानपीक्षते ॥ २० ॥ क्रियाकथितनिःशेषगुणस्य तव पौरुषम् । . दृष्टिर्दिशत्यसौ धैर्यरसार्णवनवान्जिनी ॥२०१॥ :
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy