SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ स.४.१६-१७०] वासुपूज्यवस्विम् विक्रमः प्रमदस्मेरो जगामारामात्मुकः ।। १६७ ।। सो ऽथ प्रदक्षिणीचक्रे गुरुं कर्मेन्धनानलम् । चिरानुरागसंबद्धां श्रद्धां परिभाजित ॥१६॥ नत्वा मुरुं धसजानियथायुक्तमश्रासनम् । भेजे रेजे च तद्वाणीष्टिसंपातचातकः ॥ १६९ ॥ अथ व्रतार्थमभ्ययं यतीशं जयतीपतिः । प्रभावमार्थ तीर्थस्य जगाम नगरं पुनः ॥ १७० ॥ धनंजयाख्ययक्षेशकृतसानिध्यबन्धुरः। सुरासुरचमत्कारकरोदारमहोत्सवः ॥ १७१ ॥ प्रभावनाभिर्यक्षेन्द्रकृताभिः सुकृताधिभिः। वैधर्मिकैरपि स्तुत्यं जनयञ्जिनशासनम् ॥ १७२ ।। पुराद्गुरुमगाद्भूपः सिद्धिलोभनरूपभाक् । - भेजे भवशिरःशूलं मूलं ज्ञानतरोतम् ।। १७३ ॥.. त्रिसिर्विशेषकम् ।। नृचन्द्रे चन्द्रसेने ऽथ नत्वा नगरगामिनि । । विजहार महीं राजमहर्षिगुरुभिः सह ॥ १७४ ॥ श्रद्धाशुद्धतपाः शुद्धसिद्धान्तपठनक्रमः । बोधयित्वा धरां ज्ञानी स परं पदमासदत् ॥ १७५ ॥ इति तत्त्वेन सम्यक्त्वं सेव्यं विक्रमवत्तत्तः । जनो येन भवत्याशु लोकद्वयभयव्ययः ॥ १७६ ॥ इति सम्यक्के विक्रमराजकथा॥.. पापध्वान्तभिदस्तस्य सम्यक्त्वस्य रवेरिख । . राशिवबादशभाब्रतान्याभोरावृत्तये ।। १७७ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy