SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ ३५८ श्रीवर्धमानमारविरचितं स ४.८३-९४] व्यहरद्वसुधां बोधिसुधाम्भोधिस्ततो मुनिः ॥ ८३॥ धर्मद्रुमूलसम्यक्त्वरसास्वादकृतादरः । छिन्नाघकन्दैर्मुमुचे व्याधिभिर्विक्रमः क्रमात् ॥ ८४ ॥ नवोल्लासितलावण्यपुण्यसर्वाङ्गचङ्गिमा । धर्मालंकरणः सोऽभन्मुक्तेरपि मनोरमः ।। ८५ ॥ निशाशेषेऽन्यदा यक्षः प्रत्यक्षः स जगाद तम् । मच्छक्क्या सज्जदेहोऽसि देहि मे महिषाशतम् ॥ ८६ ॥ तमूचे विक्रमो याचल्लुलायान्कि न लजसे । जंज्ञेऽङ्ग मुनिदिष्टेन सज्जं धौषधेन ये ॥ ८७ ॥ धोख्यमौषधं दृष्टप्रत्ययं कष्टतो ऽर्जितम् । जीवव्यापादपापायौ या कः लिपति प्रधीः ॥ ८८ ॥ आचचक्षे च यक्षेशो ददास्यत्यल्प म पाः । ततस्तत्ते करिष्यायि कामं येनानुतप्यसे ॥ ८९॥ इत्युदित्वा तिरोभूते यक्षे दक्षैकशेखरः । अनाकुलमनाचके कृत्यकर्माणि विक्रमः ॥ ९० ॥ तत्रामरनिकेताख्योद्यानश्रीशेखरेऽन्यदा । जिनागारे कुमारेन्दुर्ययौ कल्याणकोत्सवे ॥ ९१ ॥ ततः स्नात्रविलेपार्चाप्रेक्षणीयस्तवक्षणैः । जिनेन्दोर्जनयित्वैष यात्रां यावन्न्यवर्तत ॥ १२॥ अस्तम्भयद्भयव्यग्रं तावत्तस्याखिलं बलम् । जिनक्रीडावनकोडे स धनञ्जयगुह्यकः ॥९३ ॥ युग्मम् ।। यमाग्निकौणपध्वान्तकोटिक्लुप्तामिवाथ सः । हताम्बरचरस्फूर्ति मूर्ति निर्माय मायया ॥ ९४ ॥ रोषप्लोषितया भीष्मघनघर्घरघोषया ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy