SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ स.४. २४-३४] वासुपूज्यचरितम् wwwvie तथाहि । जम्बूद्वीपेऽस्ति कुसुमपुरं कुसुमसंनिभम् । यत्र स्वर्णमयावासभासः केसरतां दधुः ॥ २४॥ राजास्मिन्हरितिलको भूवधूतिलकोऽजनि । . नाम्ना गौरीति कान्तास्य गौरी कान्तगुणैरभूत् ।। उपयाचितलक्षाभिर्दक्षलक्ष्यसुलक्षणः।। तयोरपुत्रतादोषच्छेदनो नन्दनोऽभवत् ।। २६ ॥ अस्मिन्गर्भस्थिते राज्ञा जिता विक्रमतो ऽरयः । अतो विक्रम इत्याख्यामस्याम्बाकारयन्महैः ॥२७॥ समये विनयी सोऽयमुपाध्यायवशंवदः । अधीती सर्वशास्त्रेषु निष्णः कृत्स्नकलास्वभूत् ॥ २८ ॥ कामेभक्रीडनारण्ये तारुण्ये यातुमुद्यतम् । द्वात्रिंशन्नृपकन्याभिर्नृपस्तं पर्यणाययत् ॥ २९ ॥ यावदिव्येष्वसौ ताभित्रिंशद्वासवेश्मसु । रन्तुं भवते तावदकस्माधाधिभिवतः ॥३०॥ कुष्ठकासन्वरश्वासशोकशूलजलोदरैः । शिरोर्तिगडुदपीडावान्तिवातैश्च सोऽदितः ॥११॥ उपयाचितबस्त्यादिकर्भमन्त्रौषधक्रियाः । सर्व व्यर्थमभूदस्मिन्हितं वाक्यं जडे यथा ॥ ३२ ॥ शीर्णनासोष्ठहस्तांघिरत्यर्थ व्यथितोऽतिभिः । अनल्पं तल्पगः कष्टं रारटीति स्म सोऽनिशम् ॥ ३३ ॥ ततः पुरबहिःस्थस्य मंसिद्धस्यार्तिशान्तये । धनंजयस्य यक्षस्य स मेने महिषाशतम् ॥ ३४ ॥ तदा विमलकीर्त्याख्यः केवली केलिकानने ।
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy