________________
१६
श्रीवर्धमानमूरिविरचितं [स. १. १७४ - १८५ ]
ततो बन्दिकदम्बेन कृते जयजयारवे । दूरमापूर्यमाणे च तूर्यकाणेन दिग्गणे ।। १७४ ।। अयमुत्थापयचक्रे यावद्राज्याय मन्त्रिभिः । दृष्टस्तावद्विसंकोचिहस्ताद्यवयवः पुमान् ।। १७५ ।। युग्मम् ।। प्रत्यक्षलक्षितक्ष्मापलक्षणो ऽपि हा महान् । नैष पद्भ्यां गतौ शक्तो न पाणिभ्यां तृणग्रहे ।। १७६ ।। किमीदृशो ऽपि राज्ये स्यादिति ध्यायिषु मन्त्रिषु । करेणारोप्य तं पृष्ठे पुराय प्रययौ द्विपः ।। १७७ ॥ नूनं ज्ञानी गजो ऽनेन राज्यं वर्धिष्णु वीक्ष्यते । प्रवेशोत्सव मित्यस्य विचित्रं मन्त्रिणो व्यधुः ॥ १७८ ॥ अज्ञातकुलशीलस्याप्युन्मीलद्भाग्यशालिनः ।
राज्याभिषेकमङ्गल्यं तेनिरे ऽस्य नरोत्तमाः ।। १७९ ॥ राज्यप्रधानपुं वर्गस्तं ननाम च नाम च । पुण्यर्द्धिभावतस्तस्मिन्पुण्वान्य इवि निर्ममे ॥ १८० ॥ राज्यार्धस्वामितागर्वादखर्वस्तु धनावहः ।
पहुं नामुं नमामीति निर्ययौ नगराद्वहिः || १८१ ॥ तद्राज्यार्धबलं तस्य मण्डलेशाः परे ऽपि च । विधुराङ्गधराधीशवैराग्येण तमन्वगुः ।। १८२ ॥ सहस्तिकैर्हस्तिपकैः सतुरङ्गैस्तुरङ्गिभिः । नृपमूलबलाधीशैरप्यसावन्वगम्यत ।। १८३ ।। बलीयाञ्जयतीत्येष नियोगिभिरपि श्रितः । बहिर्व हुबलत्वेन नागरैरप्यगामि सः ।। १८४ ।। अपि हस्तिपकेनोच्चैर्नुन्नो हस्तिपतिस्तु सः । एक एव बहिर्नागान्निर्भाग्येषु क तादृशः ।। १८५ ।।