________________
[स.३. ९३६-९४७] वामुपूज्यचरितम् ।
द्वितीयं तदहियोतिःपतयः कनकोत्करैः । प्राकारं चक्रुरात्मीयाश्रयान्मेरोरिवाहतैः ॥ ९३६ ॥ ज्योतिषामग्रणी नु त्वा भूयिष्ठमण्डलः ।। तत्र स्वयमिव बाप रत्नालिकपिशीर्षताम् ॥ ९३७ ।। प्राकारो ऽकारि भवनपतिभिश्च ततो बहिः । रजतैर्भगवद्भक्तिगौरिव मनोणुभिः ॥ ९३८ ॥ स्फुरद्भिपरि स्वर्गकपिशीर्षकदम्बकैः ।। चक्रवाकैरिवाभासि शुभ्रे तस्य प्रभाम्भसि ॥ ९३९ ॥ त्रिवपी नूनमन्योन्यबिम्बबिम्बितबिम्बनात् । अनन्तजन्नुरक्षार्थभिव सानन्तवञ्चभूत् ।। ९४० ॥ वैजयन्तीयुजो रेजुस्तत्र माणिक्यतोरणाः ।। जनं भवभ्रमौ खिन्नमिव वीजयितुं स्थिताः ॥ ९४१॥ चत्वारि गोपुराणीह वो को चकासिरे। . द्वादशश्राद्धधर्मश्रीविश्रामैकैकजालवत् ॥ ९४२ ॥ लोकपापच्छिदे धूमदण्डव्याजोद्धतासयः । प्रतिद्वारमभाव्यन्त व्यन्त पकुरिभकाः ॥ ९४३ ॥ तैश्चतुर्विधर्मश्रीत्रिकालक्रीडनेच्छया । प्रतिद्वारं कृता निष्कपुष्करा पुष्करिण्यपि ॥ ९४४ ॥ ते ऽन्तः काञ्चनवमस्य चक्रुरुत्तरपूर्वतः । विश्रामायाप्रतिच्छन्दं देवच्छन्दं जगत्त्रभोः ॥ ९४५ ॥ प्राङ्मुखे पूर्ववमस्य स्वर्णवर्णी विमानिनौ । द्वाःस्थौ तस्थतुरङ्गाचिमण्डलीकुण्डलायिती ॥ ९४६ ॥ द्वारपौ दक्षिणद्वारि व्यन्तरौ तत्र तस्थतुः । शुभ्राझी स्वामिभक्तानां यशोधर्माविवाङ्गिनाम् ॥ ९४७॥