SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ .i श्रीवर्धमानसूरिविरचितं [स.३.९२४-९३५ भतुः समवस्त्यर्थ कुमारा मरुतस्ततः । अमृजञ्जमतीमेकयोजनां स्वामिव स्वयम् ॥ ९२४ ॥ स्वपोष्यपादपस्तोमदत्तैः पुष्पद्रवैरिव । सिषिचुस्तां भुवं मेघकुमारा गन्धवारिभिः ॥ ९२५ ॥ मुक्तामाणिक्यनिष्कस्तां बबन्धुर्वन्धुरैर्धराम् । व्यन्तराः कर्मभिर्बद्धमात्मानं तु श्लथं व्यधुः ॥ ९२६ ॥ उन्मुखान्याकिरन्पश्चवर्णपुष्पाणि तत्र ते । सुगन्धीनि क्षिवेरेवोद्गतानीव विना तरून् ॥ ९२७ ॥ मुक्तासुवर्णमाणिक्यैस्ते चतुस्तोरणीमिह । चतुर्गतिकसंसारनिःसारद्वारवद्यधुः ९२८ ॥ दिक्तोरणेषु तेषूचैरतिष्ठशालभञ्जिकाः । साक्षान्नु तदधिष्ठानदेवताः सेवितुं विश्न ॥ ९२९ ॥ इन्द्रनीलण्यास्तेच मकरमा बम प्रबुद्धाः सेवने मुक्ता भीतनेव भवाब्धिना.॥९३०॥ चतुर्णामिव धर्माणां चतुर्विधभवच्छिदाम् । स्वाम्यशंसीनि चत्वारि तत्र च्छत्राणि रोजिरे ।। ९३१ ॥ उज्ज्वलः प्रचलस्तेषु विरराज ध्वजवजः । मोहं जित्वा पटव्यूहो धर्मसैन्यैरिवाभ्रमि ॥ ९३२ ॥ बलिपीठेष्विवोच्चेषु भूमिपीठेषु तत्तले । चिह्नानि स्वस्तिकादीनि मङ्गल्यान्यष्ट चाभवन् ॥९३३॥ भवाब्धिमध्यद्वीपे ऽस्मिन्भूमिपीदे विमानिनः । वेलारत्नोच्चयाकारं रत्नमाकारमादधुः ॥ ९३४ ॥ कपिशीर्षचयो ऽमुष्मिन्नानामणिमयो ऽभवत् । पापाहीन्यत्सभापूरमयूरः कस्य नाहत् ॥ ९३५ ॥ F7.. . 30 - ... । -5 . ६२.... ... 15
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy