________________
सि.३. ८८९-८९९) वासुपूज्यचरितम् -
जनवन्मागधाधीशे वरदामेश्वरं च सः।.. प्रभासमभुमप्येतान्देवान्सेवागिरी करोत् ८८९ ॥ आगमन्मगधान्यात्राविनिवृत्तों ऽच्युतस्ततः । तत्र व्यलोकयत्कोटिनरोत्पाटयां महाशिलाम् ॥ ८९०॥ दूरावलोककुतुकी नरः करमिवाच्युतः । . . लीलयोत्पाटयामास तां ललाटतटावधि ॥ ८९१ ॥ स्थापयित्वा यथास्थानं तामथाङ्गरथाङ्गभृत् । उत्तोरणपुरागारद्वारिका द्वारिकां ययौ ॥ ८९२ ॥ हरिः सिंहासने ऽध्यास्य जनकेनायजेन च । सर्वैरुवीधवैश्वार्धचक्रित्वे सो ऽभ्यषिच्यत ॥ ८९३ ॥ नीति वितत्य पृथ्वीं स पृथ्वी पृथ्वीपुरन्दरः । अपालयद्वनीपाल इव बालद्रुमावलीम् ॥ ८९४ ॥
तदा च नाथश्छमस्थावस्थामस्थापिताशुभः । विहत्य वर्षमासनकेवलोत्पत्तिवासरः ॥ ८९५ ॥ श्रीवासुपूज्यो दृक्पूतामंघ्रिभिः पावयन्महीम् ।। चम्पापुर्या व्रतारामे ऽगाद्विहारगृहाभिधे ॥ ८९६ ॥
युग्मम् ।। पाटलातरुमूले ऽथ श्रिततुर्यतपाः प्रभुः। प्रतिमास्था गुणस्थानमप्रमत्ताख्यमाप्तवान् ॥ ८९७ ॥ अपूर्वकरणारूढः प्रतिपेदे ततः प्रभुः ।... सविचार सितध्यानं पृथक्केन वितर्कयुक् ॥ ८९८ ॥ अनिवृत्तिं ततः सूक्ष्मसंपरायगुणं गुरुः । अधिगम्याध्यरोहच क्षणाक्षीणकषायताम् ॥ ८९९ ॥ शुक्लध्यानमवीचारमैक्यश्रुतमथ प्रभुः।