________________
[स.३. ८६५-८७६] वासुपूज्यचरितम्
३२९.
शिलीमुखा मिथछिन्नाः क्षोणीगतमुखास्तयोः । कवचैरिव पश्चाधैर्ननृतुर्युद्धमूर्धनि ॥ ८६५ ॥ छिन्नमध्या अपि शरा बहुवेगवलोद्धताः । तयोर्लक्ष्यं ययुः केऽपि कोपना इव पन्नगाः ॥। ८६६ ॥ क्रुधामुख श्याम मध्यौ । जग्मतुः केलिकीरत्वं वाग्मिनौ तौ जयश्रियः ॥ ८६७ ॥ तुल्योद्यमवली तुल्यकृतिप्रतिकृतिक्रमौ ।
तौ तुल्यलक्षणौ वीक्ष्य भनाशो ऽभूत्पराजयः ॥ ८६८ ॥ स्वयं जयायेनालिङ्गिताविव । केन केन महात्रेण चतुर्विक्रमं न तौ ॥। ८६९ ॥ अत्रान्तरेण मत्वाय दुर्जयं विजयानुजम् । दुर्निरीक्षतरं चक्रे करं चक्रेण तारकः ।। ८७२ ॥ जीवितव्यमिवार्कस्य रहस्यमिव विद्युतान् ।
चक्रं चित्तमिवाज्ज्वलत्कः येक्ष्य नात्रसत् ॥ ८७ ॥ तादृप्रभावभृवकं न किंचिदिति चिन्तयन् । पीतवान्पीतवासास्तकाराकान्तिवारिदैः || ८७२ ।। चक्रेण जितमेवेति मन्यमानस्तु तारकः । तर्जयन्निव दृष्टचैव चिरसेवक तुर्मे दुर्मेधा इति वध्यसे ।
सन्हरिमाह सः ॥ ८७३ ॥
मदाज्ञां श्रय भो डिम्भ भुंक्ष्त्र भोगान्प्रियस्व मा ॥ ८७४ ॥ हरिह त्वदखाणां प्रमाणं ददृशे मया ।
मुञ्च चक्रमपीदानीं पश्याम्यस्याप्यहं महः ॥ ८७५ ॥ इत्युक्त्या कुपितचक्रं भ्रमयित्वा रयेण खे । तं प्रति चन्द्राकारकं तारको ऽमुचत् ॥ ८७६