________________
-
~
स.३. ७४५-७५६] वासुपूज्यचरितम्
तत्रास्ति राजशौर्यश्रीकेलिजङ्गमपर्वतः । पर्वतो नाम संग्रामयशःप्रसरनिर्झरः ॥ ७४५ ॥ यममृत्युद्वयीधारः कालो यत्खङ्गतां दधत् । स्वेच्छया हन्त हन्त्येव हन्तव्यानहतोदयः ॥ ७४६ ॥ रजोभिरश्वपादोत्यैगजोत्थैश्च मदाम्बुभिः । यत्सेना भाति संहारसृष्टिकद्वारिधेरपि ॥ ७४७ ॥ राज्यश्रीभाग्यसारं तं दसव भृशमीदृशम् । दीनयन्ती प्रिया तस्य वेश्यास्ति गुणमञ्जरी ॥ ७४८ ॥ यां विधाय विधिः पाणी क्षालयामास वारिधौ । तन्मलं तत्र जानामि नानामणिगणच्छलात् ॥ ७४९ ॥ ईहन्ते हन्त यत्कान्तिविलोकस्मितविस्मयाः। अपि दिक्पतयः सर्वे पर्वतीभावमात्मनि ॥ ७५० ॥ निर्दम्भतत्परीरम्भसंभवत्पुलका मुदम् ।। तदलंकारसाराधिष्ठानदेव्यो पि बिभ्रति ॥ ७५१ ॥ तयैव कान्तया देव त्वत्तः पर्वतको ऽधिकः । श्रिया सैन्येन रूपायैर्गुणैस्तु त्वं ततो ऽधिकः ॥७५२ ।। त्यातीव भवान्भाति भवतातीव भाति सा । पृथग्भावेन भवतोर्न श्रीरिन्दुनिशोरिव ॥ ७५३ ॥ नरेन्द्रद्वन्दवन्धो ऽसि स्वामिशक्त्या कयापि तत् । सर्पादिव मणिं तस्मात्तां ग्रहीतुं भवोग्रतः ।। ७५४ ॥ इति श्रुत्वाथ हृष्टेन तं सन्मान्य नहीभुजा । दौत्याय प्रहितो मन्त्री समान्तः पर्वतं जगौ ॥ ७५५ ॥ कालकूटममित्राणां मित्राणां तु सुधारसः । विन्ध्यशक्तिब्रवीति त्वां मन्मुखेन सखा तव ॥ ७५६ ॥