________________
[स.३. ६७४-६८५] - वासुपूज्यचरितम्
जिनो जङ्गमकल्पटुंश्चकार क न किंकरान् ॥ ६७४ ॥ यस्मै यद्रोचते तेन तद्राह्यमिति गर्जिनः। जातरूपाम्बुदाः स्वामिमन्त्रिणो वषुर्भुवि ।। ६७५ ॥ क्षीणस्वामीनि नष्टान प्रभ्रष्टानि चिरादपि ! क्षेत्रश्मशानवेश्मादिक्षितिखातगतान्यपि ॥ ६७६ ॥ पुञ्जितान्यद्रिकुञ्जेषु यत्र तत्र स्थितानि वा । अतिप्रलीनसेतूनि च्युतकेतूनि सर्वथा ॥ ६७७ ॥ शक्रादिष्टधनाधीशनियुक्ता जृम्भकामराः । सुवर्णरत्नवित्तानि दाने भर्तुरपूरयन् ॥ ६७८ ॥
त्रिभिर्विशेषकम् ॥ साष्टलक्षां प्रभुः स्वर्णकोटीमेकां दिने दिने । . ददावाभोजनारम्भमारभ्य दिवसोदयात् ॥ ६७९ ।। इत्यष्टाशीतिकोटीभिर्युतं कोटीशतत्रयम् । लक्षाशीतिं च वर्षेण स्वामी चामीकरं ददौ ॥ ६८० ॥ उत्सवेनोत्सुकतमाः समागत्य प्रतेनिरे । तदानान्ते विभोर्दीक्षाभिषेकममरेश्वराः ॥ ६८१ ॥ अम्भोभिरभ्यषिश्चन्त सर्वतीर्थाहतैः प्रभुम् । चित्रं पवित्रयामासुरात्मानं वृत्रशत्रवः ॥ ६८२ ॥ आनीतानि मनोभक्तिभामुराणि बलारिणा । पर्यवत्त प्रभुर्दिव्यवस्त्रालंकरणान्यथ ।। ६८३ ॥ तदैव पृथिवीं नाम धामधूतरविच्छविम् । । माणिक्यशिबिकां चक्रे शक्रः स्फुरदुपक्रमः ॥ ६८४ ॥ अनन्यातिहृयायामथ त्रिजगतीपतिः । भवाम्भोधितटस्थल्यामिव तस्यां ददौ पदम् ॥ ६८५ ॥