________________
wwwnwwwmmmmmmmmm.
श्रीवर्धमानसूरिविरचितं [स.३.६३९-६५०] - आगत्य स्वामिनं भक्त्या प्रणिपत्य व्यजिज्ञपन् ।। ६३९ ॥
. चतुर्भिः कलापकम् ॥ जीवान्भवाम्बुधौ भग्नानुद्धर्तुमहतं परैः। शुद्धधर्ममयं तीर्थ तीर्थनाथ प्रवर्तय ॥ ६४० ॥ अथैवं विज्ञपय्यैते ज्ञातकृत्यमपि प्रभुम् । प्राणपत्य यथास्थानं जग्मुर्मुदितमानसाः ॥ ६४१ ॥ लीलारामादथ स्वामी कामी दीक्षापरिग्रहे । आगत्य स्वालयं मातापित्रोः पार्श्वे ऽभ्यधादिति ॥६४२॥ मातस्तात न मे स्वान्तं लीलारामे धृतिं दधौ । ततो मामनुजानीतमात्मारामाय संप्रति ॥ ६४३ ॥ तावार्जवोज्ज्वलस्वान्तावूचतुः सर्ववेदिनम् । वत्सात्मीयः क आरामो यत्र ले रमते मनः ॥ ६४४ ॥ मातस्तात न भाषे ऽहं स्वं कंचिद्भहां चयम् । यद्भवे स्वो न कायो ऽपि का कथा शेषवस्तुबु ।। ६४५॥ आत्मारामममुं वच्मि कषायविषयोज्झितम् । इष्टानिष्टे समं शुद्धध्येयबद्धलयं मनः ॥६४६ ॥ तत्रासक्तं मम स्वान्तं प्राप्यते तत्तु दीक्षया । ततो मामनुमन्येथामस्यै यद्यस्मि वल्लभः ॥ ६४७ ॥ आकर्ण्य कर्णकटुकं पटुकं तद्वचः प्रभोः । जननीजनको जातमूर्खवपततां क्षितौ ॥ ६४८ ॥ . ततः शीतोपचारेण चिरेणाश्चितचेतनौ । कल्पितानेकसंकल्पावनल्पं तावजल्पताम् ॥ ६४९॥ त्वत्तः सर्वजनीनात्कि दुःसहास्मासु वागभूत् । यद्वा वत्स कदाप्यब्दादपि क्वापि पतेत्तडित् ॥ ६५०॥