________________
३०५
[स.३.५८१-५९२] वासुपूज्यचरितम्
परःसहस्रान्करिणः प्रमोदादुन्मदानदात् ।। ५८१॥ तृतीये मङ्गले जाते सचिवः स्वामिने ददे । कोटिमल्यानलंकारसमुदायान्परःशतान् ॥ ५८२ ॥ चतुर्थे मङ्गले पूर्णे प्रभौ मन्त्री वितीर्णवान् । स्वर्णमौक्तिकमाणिक्योत्कराश्रीकेलिपर्वतान् ॥५८३।। चतुर्थे मङ्गले पुत्री परकीयेति निष्ठुरे । गीते हर्षाश्रु वध्वम्बा तप्तं जाड्यभिदे दधौ ॥ ५८४ ।। कौतुकं मङ्गलोद्गानमथ चक्रे मिथस्तदा । वरवध्वाश्रयैर्योषिजनैनितसंमदैः ॥ ५८५ ॥ दानैमनोरथातीतैरथिनोऽथ कृतार्थयन् । वरवध्वोय॑धादिन्द्रः कराञ्चलविमोचनम् ॥ ५८६ ।। कोटिद्रव्यप्रदं देशं पाणिमोक्षणपर्वणि । दत्तवान्स्वामिनो ऽमात्यः प्रणिपत्य प्रमोदतः ॥ ५८७॥ हावभावभवद्भङ्गीसंगीतप्रभुकीर्तयः । । स्वस्वहपैरथानृत्यन्मुरासुरनरस्त्रियः ॥ ५८८ ॥ विहितातुल्यमङ्गल्यः पल्या सह महोत्सवैः। .
आरुरािवणं नाथः स्वस्थानार्थमथाचलत् ॥ ५८९ ।। एति पञ्चमहाशद्वैः सप्रियः प्रभुरित्यथ । औत्सुक्यापूर्णशृङ्गारा दधावुर्नागराङ्गनाः ॥ ५९० ॥ उत्तरीयं करे कापि कुर्वती सत्वरागमत् । स्वामिनो न्युञ्छनं कर्तुमिवाद्भुतवपुःश्रियः ॥ ५९१ ।।
अताण्डको ऽथ ताडङ्कीरम्यः कर्ण इति प्रभुम् । · सुकर्णी प्रष्टुकामेव काप्यागादेककुण्डला ॥.५९२ ॥ कस्तूर्यालिप्य काप्यास्यं रभसा चन्दनैः शिरः।