________________
?”
श्रीवर्धमानमूरिविरचितम् [स.१.१२६-१३७]
सगुणी प्रगुणीकृत्य कृत्यवित्खटिकामिमाम् ॥ १२६ ॥ चतुष्पंक्तिं भवचतुर्गतिनिर्गतिमार्गवत् ।
श्लोकमेतन्नृपागारद्वार भित्तौ द्विपो ऽलिखत् ॥ १२७ ॥
युग्मम् ॥
अविज्ञातत्रयीतत्त्वो मिथ्यासत्त्वोल्लसद्भुजः । हा मूढः शत्रुपोषेण मित्रप्लोषेण हृष्यसि ।। १२८ ॥ श्लोक मालोकयन्नेनमनेनसमसौ नृपः । अजानन्नर्थमर्थज्ञानपृच्छन्मित्रमन्त्रिणः ॥ १२९ ॥ श्लोकः कथंचिडुबुधे बुधेशैरपि तैर्न सः । अतिदीर्घो ऽपि न पुमान्पदाभ्यां लङ्घते ऽर्णवम् ।। १३० ॥ मुखाग्रे तोरणीकुर्वन्नथ दन्तांशुधोरणीम् । न्यवीविशन्तृदेवो ऽसौ वाग्देवीं रसनासने ।। १३१ ॥ मदिष्टदेवता कापि मयि दत्त्वा जगज्जयम् । श्लोकं शिक्षाविशेषाय लिलेख द्विपरूपभाक् ।। १३२ ॥ तदस्यार्थमविज्ञाय न विशामि निवेशनम् । अमित्रमित्र संदेहे कास्तु देहे ऽपि निर्वृतिः ॥ १३३ ॥ तदित्युदीर्य काव्यार्थ हृल्लेखादीर्यमाणहृत् । तत्रैवास्थानमास्थाय विभुर्निविविशे विशाम् ॥ १३४ ॥ संहताः सूरयः प्रज्ञावज्ञातसुरसूरयः । तैरप्यभेदिन श्लोकष्टङ्खैर्वज्रमणिर्यथा ॥ १३५ ॥ श्लोकार्थ लोकसार्थेषु समन्तान्मतिगर्वितान् । धर्माचार्यानथाकार्यापृच्छत्पृथ्वीपतिः क्रमात् ।। १३६ ।।
अर्थेष्वघटमानेषु तेषामप्युक्तियुक्तिभिः । विषादपात्रं धात्रीशः किंकर्तव्यजडो जगौ ॥ १३७ ॥