________________
[स.३.५१०-५२१] वासुपूज्यनस्तिम् .
.
wrimmmmmmmmmmmmmm.
..:..
तयुक्तं संमुखं गन्तुमिदानीं तस्य भूपते । युक्तमेवेत्यमात्योक्तः सो ऽचलत्सपरिच्छदा ॥ ५१० ।। अमन्दानन्दमहिमाविमावमिलतां नृपौ। गुरूपदिष्टतत्त्वार्थश्रोत्श्रद्धारसाविव ॥ ५११ ॥ आश्लेषकुशलप्रश्नपीतिवाक्यप्रमोदिनौ । एकस्वर्णरथारूढौ तौ पुरान्तमुपेयतुः ॥.५१२ ॥ लीलाविलासमावास्य तावासे महीयसि । यथोचितं च सत्कृत्य वसुपूज्यो ऽविशत्पुरीम् ॥ ५१३ ।। अन्तः संततसंचारैः सचिवैः शुचिवाचकैः । द्रढयांचक्रतुस्तौ च वरकन्याकरग्रहम् ॥ ५१४ ॥ ददौ कुण्डलयित्वाथ तद्दिनादशमेऽहनि । उभाभ्यां सत्कृतः शुद्धं लग्नं ज्योतिर्विदां वरः ॥ ५१५।। पादौ प्रक्षाल्य कल्याणपदौ, कल्याणदानवान् । नृपः श्रीवासुपूज्याय कन्यां स प्रददौ मुदा ॥ ५१६ ॥ शुभे ऽहनि जयादेव्या तथा मदनरेखया । पस्पृशे कर्म वैवाद्यं गानैदलमङ्गलैः ॥५१७ ॥ संमर्दचकिता विद्यादेवता इव षोडश । स्तम्भाग्राण्यभजनाथमीक्षितुं शालभञ्जिकाः ॥५१८ ॥ समुक्तागुल्ममुक्तास्रनीलचन्द्रोदयच्छलात् । .. शब्दपूत्यै विभूद्वाहे प्राप्तमिन्दुडुभृन्नभः ॥ ५१९.॥ . दिग्मुखानीव चत्वारि सोत्कण्ठानीक्षितुं विभुम् । .. चलचन्दनमालाभूभाञ्जि स्तम्भान्तराण्यभुः ॥ ५२० ।। नवागवेदिकादम्भनिधिकुम्भोपलक्षिताः। तत्रेयुः स्वामिसेवायै श्रियश्चतमणां दिशाम ॥ ५२१ ।। .