________________
२८६ श्रीवर्धमानसरिविरचितं [स.३.३५७-३६८,
दूरतः पूरित धाम्नि सर्वतः स्वजनवजैः ॥ ३५७ ॥ वसूनां पूज्य एवायमिति त्रिजगतीपतेः । श्रीवासुपूज्य इत्याख्यां द्वादशे ऽह्नि ददौ नृपः ॥३५८ ।।
॥ युग्मम् ।। इत्युत्सवैर्नवनवैर्वर्धमानो दिने दिने । ददे अष्ठसुधापुष्टः प्रभुः पितृशोर्मुदम् ॥ ३५९ ॥ पाणी पादौ बभुर्लोलाः प्रभोरुत्तानशायिनः । सद्धर्मकल्पवृक्षाणां चतुर्णा पल्लवा इव ॥ ३६० ॥ बभौ प्रभोर्मुखे मुग्धो दुग्धकान्तिः स्मितोदयः । उत्सुको लोकबोधाय निर्यन्धर्म इवोरसः ॥ ३६१ ॥ लक्ष्ये यत्रापि तत्रापि चिरनिश्चललोचनः । किमपि ध्यानमभ्यस्यन्निव प्रभुरभासत ॥ ३६२ ।। दोलातल्योपरिस्थायी प्रमोमौक्तिककन्दुकः । प्रस्तावमैक्षत ज्ञानमिव पिण्डस्थितं पुरः ॥ ३६३ ।। बालाभिः करतालाभिदेरादाकारितः प्रभुः । उच्चैःपदगमाभ्यासकारीवोल्ललति स्म सः ॥ ३६४ ॥ स्वाङ्गुष्ठामृतसिक्तस्य प्रभोर्दशनकुमलाः । त्रैलोक्यानन्दकन्दस्य प्रारोहन्नथेरा इव ।। ३६५ ।। जित एवैष संसारो मयेतीवोल्ललन्मुदा। प्रभुः प्रायो ऽनभिमायं चक्रे किलकिलास्वम् ।।३६६ ।। लोलत्करक्रमः स्वामी विलसनुरसा भुवि। . बभावपारसंसारपारावारं तरनिव ॥ ३६७ ॥ .. भवकूपाद्विभुर्विश्वं क्षमो ऽप्युद्धतमोजसा । मातहस्ताङ्गलीलग्नः कुतुकेन पदान्यधात् ॥ ३६८ ॥ .